पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संकीर्णस्तोत्राणि | ३६५ तौ । मृततनूजगणं समदर्शयन्मुनिवरं तमहं सबसे भजे ॥ ८ ॥ व्यासाष्टकमिदं पुण्यं ब्रह्मा तम् | यः पठेन्मनुजो नित्यं स भवेच्छास्त्र इति श्रीपरमहंस स्वामिब्रह्मानंदविरचितं श्र संपूर्णम् ॥ १७८. अभिलाषाष्टकम् । श्रीगणेशाय नमः || कदा पक्षींद्रांसोपरि ग यनं रमासंश्लिष्टांगं गगनरुचमापीतवसनम् । गदाशं- खांभोजारिवरकरमालोक्य सुचिरं गमिष्यत्येतन्मे ननु सफलतां नेत्रयुगलम् ॥ १ ॥ कदा क्षीराब्ध्यंतः सुरतरु- वनांतर्मणिमये समासीनं पीठे जलधितनयालिंगित- तनुम् । स्तुतं देवैर्नित्यं मुनिवरकदंबैरभिनुतं स्तवैः संस्तोप्यामि श्रुतिवचनगर्भैः सुरगुरुम् ॥ २ ॥ कदामा- माभीतं भयजलधितस्तापसतनुं गता रागं गंगातट- गिरिगुहावाससहनम् । लपंतं हे विष्णो सुरवर रमेशेति सततं समभ्येत्योदारं कमलनयनो वक्ष्यति वचः ॥ ३ ॥ कदा मे हृत्पद्मे भ्रमर इव पद्मे प्रतिवसन् सदा ध्याना- भ्यासादनिशमुपहूतो विभुरसौ । स्फुरज्योतीरूपो रवि. रिव रमासेव्यचरणो हरिष्यत्यज्ञानाजनिततिमिरं तूर्णम खिलम् ॥ ४ ॥ कदा मे भोगाशा निविडभवपाशादुपरतं तपःशुद्धं बुद्धं गुरुवचनतोदरचपलम् | मनो मौनं कृत्वा