पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणेशस्तोत्राणि | त्रिधा भेदभिन्नं सदा तं गणेशं नमामो भजामः ॥ १ ॥ यतश्चाविरासीजगत्सर्वमेतत्तथालासनो विश्वगो विश्वगो- ता। तथेंद्रादयो देवसंघा मनुष्याः सदा तं गणेशं न- मामो भजामः ॥ २ ॥ यतो वह्निभानू भवो भूर्जलं च यतः सागराचंद्रमा व्योम वायुः । यतः स्थावरा जंगमा वृक्षसंघाः सदा तं गणेशं नमामो भजामः ॥ ३ ॥ यतो दानवाः किन्नरा यक्षसंघा यतश्चारणा वारणाः श्वापदाश्च । य भः दो पुत्रसपद्यता वाछिताथा यताऽभक्ताच स्तिथाऽनकरूपाः । यतः शोकमोहौ यतः काम एव सदा तं गणेशं नमामो भजामः ॥ ६ ॥ यतोऽनंतशक्तिः स शेषो बभूव धराधा- रणेऽनेकरूपे च शक्तः । यतोऽनेकधा स्वर्गलोका हि नाना सदा तं गणेशं नमामो भजामः ॥ ७ ॥ यतो वेद- वाचो विकुंठा मनोभिः सदा नेति नेतीति यत्ता गृणंति । परब्रह्मरूपं चिदानंदभूतं सदा तं गणेशं नमामो भजामः ॥ ८ ॥ श्रीगणेश उवाच । पुनरूचे गणाधीशः स्तोत्र- मेतत्पठेन्नरः । त्रिसंध्यं त्रिदिनं तस्य सर्वकार्य भविष्यति ॥ ९ ॥ यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम् | अष्ट- वारं चतुर्थ्यां तु सोऽष्टसिद्धीरवामुयात् ॥ १० ॥ यः पेठ-