पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७० बृहत्स्तोत्ररताकरे 4 द्धचोर: कथितः पृथिव्याम् | अनेकजन्मार्जितपापसं- चयं हृरत्यशेषं स्मरतां सदैव ॥ ४ ॥ युधिष्ठिर उवाच । मेघश्यामं पीतकौशेयवासं श्रीवत्सांकं कौस्तुभोद्भासि- तांगम् | पुण्योपेतं पुंडरीकायताक्षं विष्णुं वंदे सर्वलो- कैकनाथम् ॥ ५ ॥ भीमसेन उवाच | जलौघमना सच- राचरा धरा विषाणकोट्याखिलविश्वमूर्तिना । समुद्धृता येन वराहरूपिणा स मे स्वयंभूर्भगवान् प्रसीदताम् ॥ ६ ॥ अर्जुन उवाच । अचिंत्यमव्यक्तमनंतमव्ययं विभुं प्रभुं भावितविश्वभावनम् | त्रैलोक्यविस्तारविचारका- रकं हरिं प्रपन्नोऽस्मि गतिं महात्मनाम् ॥ ७ ॥ नकुल उवाच । यदि गमनमधस्तात्कालपाशानुबद्धो यदि च कुलविहीने जायते पक्षिकीटे । कृमिशतमपि गत्वा जा- यते चांतरात्मा मम भवतु हृदिस्थे केशवे भक्तिरेका ॥ ८ ॥ सहदेव उवाच | तस्य यज्ञवराहस्य विष्णोरतु- लतेजसः । प्रणामं ये प्रकुर्वति तेषामपि नमो नमः ॥ ९॥ कुंत्युवाच | स्वकर्मफलनिर्दिष्टां यां यां योनिं व्रजाम्यहम्। तस्यां तस्यां हृषीकेश त्वयि भक्तिर्दृढाऽस्तु मे ॥ १० ॥ मायुवाच | कृष्णे रताः कृष्णमनुस्मरंति रात्रौ च कृष्णं पुनरुत्थिता ये | ते भिन्न देहाः प्रविशंति कृष्णं हविर्यथा मंत्रहुतं हुताशे ॥ ११ ॥ द्रुपद उवाच । कीटेषु पक्षिषु मृगेषु सरीसृपेषु रक्षः पिशाचमनुजेष्वपि यत्र यत्र । जा-