पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संकीर्णस्तोत्राणि | यज्ञेशाच्युत गोविंद माधवानंत केशव | कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तु ते ॥ २९ ॥ जयद्रथ उवाच । नमः कृष्णाय देवाय ब्रह्मणेऽनंतमूर्तये | योगेश्वराव योगा- य त्वामहं शरणं गतः ॥ ३० ॥ विकर्ण उवाच | कृष्णाय वासुदेवाय देवकीनंदनाय च । नंदगोपकुमाराय गोविंदा- य नमो नमः ॥ ३१ ॥ सोमदत्त उवाच । नमः परम- कल्याण नमस्ते विश्वभावन | वासुदेवाय शांताय यदूनां पतये नमः ॥ ३२ ॥ विराट उवाच | नमो ब्रह्मण्य दवोय गोब्राह्मणहिताय च । जगद्विताय कृष्णाय गोविं- दाय नमोनमः ॥ ३३ ॥ शल्य उवाच । अतसीपुष्प संकाशं पीतवाससमच्युतम् | ये नमस्यंति गोविंदं न तेषां विद्यते भयम् ॥ ३४ ॥ बलभद्र उवाच | कृष्ण कृष्ण कृपालुस्त्वमगतीनां गतिर्भव | संसारार्णवमनानां प्रसीद पुरुषोत्तम ॥ ३५ ॥ श्रीकृष्ण उवाच | कृष्ण कृष्णेति कृष्णेति यो मां स्मरति नित्यशः । जलं भित्वा यथा पद्म नरकादुद्धराम्यहम् ॥ ३६ ॥ सत्यं बवीमि मनुजाः स्वय मूर्ध्वबाहुर्यो मां मुकुंद नरसिंह जनार्दनेति । जीवो जप- त्यनुदिनं मरणे रणे वा पाषाणकाष्ठसदृशाय ददास्यभी- टम् ॥ ३७ ॥ सूत उवाच । तत्रैव गंगा यमुना च वेणी गोदावरी सिंधुसरस्वती च । सर्वाणि तीर्थानि वसंति तत्र यत्राच्युतोदारकथाप्रसंगः ॥ ३८ ॥ यम उवाच | नरके