पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररलाकरे न्मासमात्रं तु दशवारं दिनेदिने । स मोचयेद्वंधगतं राजवध्यं न संशयः ॥ ११ ॥ विद्याकामो लभेद्विद्यां पु- त्रार्थी पुत्रमाप्नुयात् । वांछिताँल्लभते सर्वानेकविंशतिवा- रतः ॥ १२ ॥ यो जपेत्परया भक्त्या गजाननपरो नरः । एवमुक्त्वा ततो देवश्चांतर्धानं गतः प्रभुः ॥ १३ ॥ इति श्रीगणेशपुराणे उपासनाखंडे श्रीगणेशाष्टकं संपूर्णम् । ९. एकदंतस्तोत्रम् | श्रीगणेशाय नमः || मदासुरं सुशांतं वै दृष्ट्वा विष्णुमुखाः सुराः । भृग्वादयश्च मुनय एकदंतं समाययुः ॥ १॥ प्रणम्य तं प्रपूज्यादौ पुनस्तं नेमुरादरात् तुष्टुवुर्हर्षसंयुक्ता एक- दंतं गणेश्वरम् ॥२॥ देवर्षय ऊचुः । सदात्मरूपं सकला- दिभूतममायिनं सोहमचिंत्यबोधम् । अनादिमध्यांतवि- हीनमेकं तमेकदंतं शरणं व्रजामः ॥ ३ ॥ अनंतचिद्रूपमयं गणेशं ह्यभेदभेदादिविहीनमाद्यम् | हृदि प्रकाशस्य धुरं स्वधीस्थं तमेकदंतं शरणं व्रजामः ॥ ४ ॥ विश्वादिभूतं हृदि योगिनां वै प्रत्यक्षरूपेण विभांतमेकम् । सदा निरा- लंबसमाधिगम्यं तमेकदंतं ० ॥ ५ ॥ स्त्रबिंबभावेन वि- लासयुक्तं बिंदुस्वरूपा रचिता स्वमाया । तस्यां स्ववीर्यं प्रददाति यो वै तमेकदंतं० ॥ ६ ॥ त्वदीयवीर्येण समर्थ- भूता माया तथा संरचितं च विश्वम् | नादात्मकं ह्यात्म- तया प्रतीतं तमेकदंतं श० ॥ ७ ॥ त्वदीयसत्ताधरमेक- दंतं गणेशमेकं त्रयबोधितारम् । सेवत आपुस्तमजं त्रिसं- A