पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे , wy दोषो न विद्यते ॥ ५८ ॥ भृगुरुवाच । गमैव तव गोविंद कलौ त्वत्तः शताधिकम् । ददात्युच्च: णान्मुक्किं विना अष्टांगयोगतः ॥ ५९ ॥ लोमहर्षण उवाच । नमामि ना- रायणपादपंकजं करोमि नारायणपूजनं सदा । वदामि ना- रायणनाम निर्मलं स्मरामि नारायणतत्त्वमव्ययम् ॥६०॥ शौनक उवाच । स्मृत्वा सकलकल्याणभाजनं यत्र जायते । पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥ ६१ ॥ गर्म उवाच । नारायणोति मंत्रोऽस्ति वागस्ति वशवर्तिनी । तथापि नरके घोरे पतंतीत्येतदद्भुतम् ॥ ६२ ॥ दाल्भ्य उवाच । किं तस्य बहुभिर्मेन्त्रैर्भक्तिर्यस्य जनार्दने । नमो नारायणायेति मंत्र: सर्वार्थसाधकः ॥ ६३ ॥ वैशंपायन उवाच | यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयो भूतिध्रुवा नीतिर्मतिर्मम् ॥ ६४ ॥ अंगिरा उवाच । हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः । अनि च्छयापि संस्पृष्टो दहत्येव हि पावकः ॥ ६५ ॥ पराशर उवाच । सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् | बद्धः परि- करस्तेन मोक्षाय गमनं प्रति ॥ ६६ ॥ पौलस्त्य उवा- च । हे जिह्वे रससारज्ञे सर्वदा मधुरप्रिये । नारायणा- ख्यं पीयूषं पिब जिह्वे निरंतरम् ॥ ६७ ॥ व्यास उ वाच । सत्यं सत्यं पुनः सत्यं भुजमुत्थाप्य चोच्यते । न वेदाच परं शास्त्रं न देवः केशवात्परः ॥ ६८ ॥ ध -