पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणेशस्तोत्राणि । न्मर्त्यः सर्वत्र विजयी भवेत् ॥ ३२ ॥ नित्यं यः पठते स्तोत्रं ब्रह्मभूतः स वै नरः | तस्य दर्शनतः सर्वे देवाः पूता भवंति वै ॥ ३३ ॥ एवं तस्य वचः श्रुत्वा प्रहृष्टा देवतर्षयः । ऊचुः करपुटाः सर्वे भक्तियुक्ता गजाननम् ॥ ३४ ॥ इति श्रीएकदंतस्तोत्रं संपूर्णम् ॥ १०. महागणपतिस्तोत्रम् | श्रीगणेशाय नमः ॥ योगं योगविदां विधूतविविधव्यासंग- शुद्धाशयप्रादुर्भूतसुधारसप्रसृमरध्यानास्पदाध्यासिनाम् । आनंदप्लवमानबोधमधुरामोदच्छटामेदुरं तं भूमानमुपा- स्महे परिणतं दंतावलास्यात्मना ॥ १ ॥ तारश्रीपरशक्ति- कामवसुधारूपानुगं यं विदुस्तस्मै स्तात्मणतिर्गणाधिपतये यो रागिणाभ्यर्थ्यते । आमंत्र्य प्रथमं वरेति वरदेत्यार्तेन सर्व जनं स्वामिन्मे वशमानयेति सततं स्वाहादिभिः पूजितः ॥ २ ॥ कल्लोलांचलचुंबितांबुदतताविक्षुद्रवांभो- निधौ द्वीपे रत्नमये सुरद्रुमवनामोदैकमेदस्विनि | मूले कल्पतरोर्महामणिमये पीठेऽक्षरांभोरुहे षट्कोणाकलित- त्रिकोणरचनासत्कार्णिकेऽमुं भजे ॥ ३ ॥ चक्रप्रासरसालका- र्मुकगदासढीजपूरद्विजव्रीह्यग्रोत्पलपाशपंकजकरं शुंडाग्र- जाग्रइटम् । आश्लिष्टं प्रियया सरोजकरया रत्नस्फुरद्भू- षया माणिक्यप्रतिमं महागणपतिं विश्वेशमाशास्महे दानांभः परिमेदुरप्रसृमरव्यालंबिरोलंबभू- १ अस्य टीका काव्यमालायां द्रष्टव्या.