पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्णुस्तोत्राणि । ११. नारायणवर्म | श्रीगणेशाय नमः ॥ राजोवाच | येन गुप्तः सहस्राक्षः सवाहान् रिपुसैनिकान् | क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ १ ॥ भगवंस्तन्ममाख्याहि वर्म नाराय- णात्मकम् | यथाततायिनः शत्रून् येन गुप्तोऽजयन्मृधे ॥ २ ॥ श्रीशुक उवाच । वृतः पुरोहितस्त्वाष्ट्रो महेंद्रा- यानुपृच्छते । नारायणाख्यं वर्माह तदिहैकमनाः शृणु ॥ ३ ॥ विश्वरूप उवाच । धौतांत्रिपाणिराचम्य सपवित्र उदङ्मुखः । कृतस्वांगकरन्यासो मंत्राभ्यां वाग्यतः शुचिः ॥ ४ ॥ नारायणमयं वर्म सन्नोद्भय आगते । दैवभूता- त्मकर्मभ्यो नारायणमयः पुमान् ॥ ५ ॥ पादयोर्जानुनो- रूर्वोरुदरे हृद्यथोरसि | मुखे शिरस्यानुपूर्व्यादोंकारादीनि विन्यसेत् ॥ ६ ॥ ॐ नमो नारायणायेति विपर्ययमथापि वा | करन्यासं ततः कुर्याद्वादशाक्षरविद्यया ॥ ७ ॥ प्रण- वादि यकारांतमंगुल्यंगुष्ठपर्वसु । न्यसेहृदय ॐकारं वि कारमनु मूर्धनि ॥८॥ षकारं तु भ्रुवोर्मध्ये णकारं शिखया न्यसेत् । वेकारं नेत्रयोयुंज्यान्नकारं सर्वसंधिषु ॥ ९ ॥ मकारमस्त्रमुद्दिश्य मंत्रमूर्तिर्भवेद्बुधः । सविसर्ग फडतं तत्सर्वदिक्षु विनिर्दिशेत् ॥ १० ॥ ॐ विष्णवे नमः । 303