पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे इत्यात्मानं परं ध्यायेद्ध्येयं षट्शक्तिभिर्युतम् । विद्याते- जस्तपोमूर्तिमिमं मंत्रमुदाहरेत् ॥ ११ ॥ ॐ हरिर्विद- ध्यान्मम सर्वरक्षां न्यस्तांघ्रिपद्मः पतगेंद्रपृष्ठे । दरारिचर्मा- सिगदेषुचापपाशान्दधानोऽष्टगुणोऽष्टबाहुः ॥ १२॥ जलेषु मां रक्षतु मत्स्यमूर्तिर्यादोगणेभ्यो वरुणस्य पाशात् । स्थ- लेषु मायाबटुवामनोऽव्यात् त्रिविक्रमः खेऽवतु विश्वरूपः ॥ १३ ॥ दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहो ऽसुरयूथपारिः । विमुंचतो तस्य महागृहासं दिशो विने- दुर्न्यपतंश्च गर्भाः ॥१४॥ रक्षत्वसौ माऽध्वनि यज्ञकल्पः स्वदंष्ट्रयोनीत घरो वराहः । रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोऽव्याद्भरताग्रजो माम् ॥ १५ ॥ मामुग्रधर्माद- खिलात्प्रमादान्नारायणः पातु नरश्च हासात् । दत्तस्त्वयो- गादथ योगनाथः पायाद्रुणेश: कपिलः कर्मबंधात् ॥१६॥ सनत्कुमारोऽवतु कामदेवादयाननो मां पथि देवहेल- नात् । देवर्षिवर्यः पुरुषार्चनांतरात्कूर्मो हरिम निरयाद- शेषात् ॥ १७ ॥ धन्वंतरिर्भगवान्पात्वपथ्याहूंद्वाद्भयार- षभो निर्जितात्मा । यज्ञश्च लोकादवताजनांताद्वलो ग णा क्रोधवशादहींद्रः ॥ १८ ॥ द्वैपायनो भगवानप्रबोधा- हुद्धस्तु पाषंडगणात्प्रमादात् । कल्किः कलेः कालमला- व्प्रपातु धर्मावनायोरुकृतावतारः ॥ १९ ॥ मां केशवो J