पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे म् ॥ १ ॥ ॐ विष्णुपंजरकं दिव्यं सर्वदुष्टनिवारणम् । उग्रतेजो महावीर्य सर्वशत्रुनिकृंतनम् ॥ २ ॥ त्रिपुरं दह- मानस्य हरस्य ब्रह्मणोदितम् । तदहं संप्रवक्ष्यामि आ त्मरक्षाकरं नृणाम् ॥ ३ ॥ पादौ रक्षतु गोविंदो जंघे चैव त्रिविक्रमः । ऊरू मे केशवः पातु कटिं चैव जना- र्दनः ॥ ४ ॥ नाभिं चैवाच्युतः पातु गुह्यं चैव तु वाम- नः । उदरं पद्मनाभश्च पृष्ठं चैव तु माधवः ॥ ५ ॥ वाम- पार्श्व तथा विष्णुर्दक्षिणं मधुसूदनः । बाहू वै वासुदेवश्च हृदि दामोदरस्तथा ॥ ६ ॥ कंठं रक्षतु वाराहः कृष्णश्च मुखमंडलम् । माधवः कर्णमूले तु हृषीकेशश्च नासि- के ॥ ७ ॥ नेत्रे नारायणो रक्षेललाटं गरुडध्वजः । क पोलो केशवो रक्षेद्वैकुंठः सर्वतोदिशम् ॥ ८ ॥ श्रीवत्सां- कश्च सर्वेषामंगानां रक्षको भवेत् । पूर्वस्यां पुंडरीकाक्ष आग्नेय्यां श्रीधरस्तथा ॥ ९ ॥ दक्षिणे नारसिंहश्च नैर्ऋ- त्यां माधवोऽवतु । पुरुषोत्तमो मे वारुण्यां वायव्यां च जनार्दनः ॥ १० ॥ गदाधरस्तु कौबेर्यामीशान्यां पातु केशवः । आकाशे च गदा पातु पाताले च सुदर्शनम् ॥ ११ ॥ सन्नद्धः सर्वगात्रेषु प्रविष्ठो विष्णुपंजरः । विष्णुपंजरविष्टोऽहं विचरामि महीतले ॥ १२ ॥ राजद्वा रेऽपथे घोरे संग्रामे शत्रुसंकटे । नदीषु च रणे चैव चोरव्याघ्रभयेषु च ॥ १३ ॥ डाकिनीप्रेतभूतेषु भयं तस्य