पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्णुस्तोत्राणि । दामोदरं वासुदेवं हरिम् । श्रीधरं माधवं गोपीकावल्लभं जानकीनायकं रामचंद्रं भजे ॥ १ ॥ अच्युतं केशवं स त्यभामाधवं माधवं श्रीधरं राधिकाराधितम् । इंदिरा- मंदिरं चेतसा सुंदरं देवकीनंदनं नंदजं संदधे ॥ २ ॥ विष्णवे जिष्णवे शंखिने चक्रिणे रुक्मिणीरागिणे जान- कीजानये । बल्लवीवल्लभायार्चितायात्मने कंसविध्वंसिने वंशिने ते नमः ॥ ३ ॥ कृष्ण गोविंद हे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे । अच्युतानंत हे माधवा- धोक्षज द्वारकानायक द्रौपदीरक्षक ॥ ४ ॥ राक्षसंक्षो- भितः सीतया शोभितो दंडकारण्यभूपुण्यताकारणः । लक्ष्मणेनान्वितो वानरैः सेवितोऽगस्त्यसंपूजितो राघवः पातु माम् ॥ ५ ॥ धेनुकारिष्टकोऽनिष्टकृद्वेषिणां केशिहा कंसहृद्वंशिकावादकः । पूतनाकोपकः सूरजाखेलनो बा- लगोपालकः पातु मां सर्वदा ॥ ६ ॥ विधुदुद्द्योतवान्प्र- स्फुरद्वाससं प्रावृडंभोदवत्प्रोल्लसद्विग्रहम् । वन्यया मा- लया शोभितोरःस्थलं लोहितांघ्रिद्वयं वारिजाक्षं भजे ॥ ७ ॥ कुंचितैः कुंतलैर्भ्राजमानाननं रखमौलिं लसकुं- डलं गंडयोः । हारकेयूरकं कंकणप्रोजवलं किंकिणीमंजुलं श्यामलं तं भजे ॥ ८ ॥ अच्युतस्याष्टकं यः पठेदिष्टदं प्रेमतः प्रत्यहं पूरुषः सस्पृहम् । वृत्ततः सुंदरं कर्तृ विश्वं भरं तस्य वश्यो हरिजयते सत्वरम् ॥ ९ ॥ इति श्री- शंकराचार्यविरचितमच्युताष्टकं संपूर्णम् ॥