पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्णुस्तोत्राणि । स्तुत्वा नत्वा पूजयित्वा विधिज्ञाः शुद्धा मुक्ता ब्रह्मसौख्यं प्रयांति ॥ १८ ॥ पद्मेरितमिदं पुण्यं शिवेन परिभाषितम् । धन्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं परम् ॥ १९ ॥ पठंति ये महाभागास्ते मुच्यंतेंऽहसोऽखिलात् । धर्मार्थकाममो- क्षाणां परत्रेह फलप्रदम् ॥ २० ॥ इति श्रीकल्किपुराणे- अनुभागवते भविष्ये पद्माप्रोक्तो विष्णुस्तवराजः संपूर्णः ॥ १७. नारायणस्तोत्रम् । श्रीगणेशाय नमः ॥ नारायण नारायण जय गोविंद हरे । नारायण नारायण जय गोपाल हरे ॥ ध्रु० ॥ करुणापारा- वारा वरुणालयगंभीरा । नारायण० ॥ १ ॥ घननीरद- संकाशा कृतकलिकल्मषनाशा | नारायण० ॥ २ ॥ यमु- नातीरविहारा घृतकौस्तुभमणिहारा | नारायण० ॥ ३ ॥ पीतांबरपरिधाना सुरकल्याणनिधाना । नारायण ॥४॥ मंजुलगुंजाभूषा मायामानुषवेषा । नारायण० ॥ ५ ॥ राधाऽधरमधुरसिका रजनीकरकुलतिलका | नारायण ॥ ६ ॥ मुरलीगानविनोदा वेदस्तुतभूपादा | नारायण ॥ ७ ॥ बर्हिनिबर्हापीडा नटनाटकफणिक्रीडा | नारा- यण० ॥ ८ ॥ वारिजभूषाभरणा राजीवरुक्मिणीरमणा । नारायण० ॥ ९ ॥ जलरुहद्लनिभनेत्रा जगदारंभक- सूत्रा | नारायण० ॥ १० ॥ पातकरजनीसंहर करुणालय मामुद्धर । नारायण० ॥ ११ ॥ अघबकक्षयकंसारे केशव