पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्णुस्तोत्राणि । १८. विष्णोरष्टाविंशतिनामस्तोत्रम् | श्रीगणेशाय नमः ॥ अर्जुन उवाच । किं नु नामसहस्राणि जपते च पुनः पुनः । यानि नामानि दिव्यानि तानि चाचक्ष्व केशव ॥१॥ श्रीभगवानुवाच । मत्स्यं कूर्म वराहं च वामनं च जनार्दनम् । गोविंदं पुंडरीकाक्षं माधवं मधुसूदनम् ॥ २॥ पद्मनाभं सहस्राक्षं वनमालिं हलायुधम् । गोवर्धनं हृषी- केशं वैकुंठं पुरुषोत्तमम् ॥३॥ विश्वरूपं वासुदेवं रामं नारा- यणं हरिम् । दामोदरं श्रीधरं च वेदांगं गरुडध्वजम् ॥ ४॥ अनंतं कृष्णगोपालं जपतो नास्ति पातकम् । गवां कोटि- प्रदानस्य अश्वमेधशतस्य च ॥ ५ ॥ कन्यादानसहस्राणां फलं प्राप्नोति मानवः । अमायां वा पौर्णमास्यामेकादश्यां तथैव च ॥ ६ ॥ संध्याकाले स्मरन्नित्यं प्रातःकाले तथैव च । मध्याह्ने च जपन्नित्यं सर्वपापैः प्रमुच्यते ॥ ७ ॥ इति श्रीकृष्णार्जुन संवादे विष्णोरष्टाविंशतिनामस्तोत्रं संपूर्णम् ॥ १९. मुकुंदमाला । श्रीगणेशाय नमः ॥ वंदे मुकुंदमरविंददलायताक्षं कुंदेंदु- शंखदशनं शिशुगोपवेषम् | इंद्रादिदेवगणवंदित्तपादपीठं वृंदावनालयमहं वसुदेवसूनुम् ॥ १ ॥ श्रीवल्लभेति वर- देति दयापरेति भक्तप्रियेति भवलुंठनकोविदेति । नाथेति नागशयनेति जगन्निवासेत्यालापिनं प्रतिदिनं कुरु मां मुकुंद ॥ २ ॥ जयतु जयतु देवो देवकीनंदनोऽयं जयतु