पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्णुस्तोत्राणि । कलत्रत्राणभारार्दितानाम् | विषमविषय तोये मज्जतामठ वानां भवति शरणमेको विष्णुपोतो नराणाम् ॥ ११ ॥ रजसि निपतितानां मोहजालावृतानां जननमरणदोला- दुर्गसंसर्गगाणाम् । शरणमशरणानामेक एवातुराणां कु- शलपथनियुक्तश्चक्रपाणिर्नराणाम् ॥ १२ ॥ अपराधसह- स्रसंकुलं पतितं भीमभवार्णवोदरे । अगतिं शरणागतं हरे कृपया केवलमात्मसात्कुरु ॥ १३ ॥ मा मे स्त्रीत्वं मा च मे स्यात्कुभावो मा मूर्खत्वं मा कुदेशेषु जन्म । मिथ्या- दृष्टिर्मा च मे स्यात्कदाचिज्जातौ जातौ विष्णुभक्तो भवे- यम् ॥ १४ ॥ कायेन वाचा मनसेंद्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि ॥१५॥ यत्कृतं यत्करिष्यामि तत्सर्व न मया कृतम् | त्वया कृतं तु फलभुक्त्वमेव मधुसूदन ॥ १६ ॥ भवजलधिमगाधं दुस्तरं निस्तरेयं कथमहमिति चेतो मा स्म गाः कातरत्वम् | सरसिजद्दशि देवे तावकी भक्तिरेका नरकभिदि निषण्णा तारयिष्यत्यवश्यम् ॥१७॥ तृष्णातो- ये मदनपवनोद्धूतमोहोर्मिमाले दारावर्ते तनयसहजग्रा- हसंघाकुले च । संसाराख्ये महति जलधौ मज्जतां नस्त्रि- धामन्पादांभोजे वरद भवतो भक्तिभावं प्रदेहि ॥ १८ ॥ पृथ्वी रेणुरणुः पयांसि कणिकाः फल्गुः स्फुलिंगो लघु- स्तेजो निःश्वसनं मरुत्तनुतरं रंध्रं सुसूक्ष्मं नभः । क्षुद्रा रु-