पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे द्रपितामहप्रभृतयः कीटा: समस्ताः सुरा दृष्टे यत्र स तान. को विजयते श्रीपादधूलीकणः ॥ १९ ॥ आम्नायाभ्यसना- न्यरण्यरुदितं वेदव्रतान्यन्वहं मेदश्छेदफलानि पूर्तवि- धयः सर्वे हुतं भस्मनि । तीर्थानामवगाहनानि च गजस्त्रानं विना यत्पदद्वंद्वांभोरुहसंस्मृतिं विजयते देवः स नारा- यणः ॥२०॥ आनंद गोविंद मुकुंद राम नारायणानंत निरामयेति । वक्तुं समर्थोऽपि न वक्ति कश्चिदहो जनानां व्यसनानि मोक्षे ॥ २१ ॥ क्षीरसागरतरंगसीकरासारतार- कितचारुमूर्तये । भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः ॥ २२ ॥ इति श्रीकुलशेखरेण राज्ञा विरचिता मुकुंदमाला संपूर्णा ॥ 4 २०. श्रीविष्णोः षोडशनामस्तोत्रम् | श्रीगणेशाय नमः ॥ औषधे चिन्तयेद्विष्णुं भोजने च जना- र्दनम् । शयने पद्मनाभं च विवाहे च प्रजापतिम् ॥१॥ युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमम् | नारायणं तनु- त्यागे श्रीधरं प्रियसंगमे ॥ २ ॥ दुःस्वप्ने स्मर गोविन्दं संकटे मधुसूदनम् । कानने नारसिंह च पावके जलशा- यिनम् ॥ ३ ॥ जलमध्ये वराहं च पर्वते रघुनन्दनम् । गमने वामनं चैव सर्वकार्येषु माधवम् ॥ ४ ॥ षोडशै- तानि नामानि प्रातरुत्थाय यः पठेत् । सर्वपापविनिर्मुक्तो