पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे योगरूपिणम् ॥ ११ ॥ ईश्वरं सर्वभूतानां वंदे भूतमयं प्र- भुम् । इति नामशतं दिव्यं वैष्णवं खलु पापहम् ॥ १२ ॥ व्यासेन कथितं पूर्व सर्वपापप्रणाशनम् | यः पठेत्प्रातरु- त्थाय स भवेद्वैष्णवो नरः ॥ १३ ॥ सर्वपापविशुद्धात्मा विष्णुसायुज्यमामुयात् । चांद्रायणसहस्राणि कन्यादान- शतानि च ॥१४॥ गवां लक्षसहस्राणि मुक्तिभागी भवे- न्नरः । अश्वमेधायुतं पुण्यं फलं प्राप्नोति मानवः ॥ १५ ॥ इति श्रीविष्णुपुराणे विष्णुशतनामस्तोत्रं संपूर्णम् । २२. परमेश्वरस्तुतिसारस्तोत्रम् | श्रीगणेशाय नमः ॥ त्वमेकः शुद्धोऽसि त्वयि निगमबा- ह्यामलमयं प्रपंचं पश्यंति भ्रमपरवशाः पापनिरताः । बहिस्तेभ्यः कृत्वा स्वपदशरणं मानय विभो गजेंद्रे दृष्टं ते शरणद वदान्यं स्वपददम् ॥ १ ॥ न सृष्टेस्ते हानिर्यदिहि कृपयातोऽवसि च मां त्वयानेके गुप्ता व्यसनमिति तेऽस्ति श्रुतिपथे । अतो मामुद्धर्ते घटय मयि दृष्टिं सुविमलां न रिक्तां मे याचां स्वजनरत कर्तु भव हरे ॥ २ ॥ कदाऽहं भोः स्वामिन्नियतमनसा त्वां हृदि भजन्नभद्रे संसारे ह्यनवरतदुःखे ऽतिविरसः । लभेयं तां शांतिं परममुनि- भिर्या ह्यधिगता दयां कृत्वा मे त्वं वितर परशांतिं भव- हरे ॥ ३ ॥ विधाता चेद्विश्वं सृजति सृजतां मे शुभकृति