पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्णुस्तोत्राणि । युतस्य 1 ज्ञानं यथा मम भवेत्कृपया गुरूणां सेवां तथा न विधि- नाकरवं हि तेषाम् । सेवाऽपि साधनतया विदितास्ति चित्ते तस्मात् || १८ || तीर्थादिसेवनमहाविधिना हि नाथ नाकारि येन मनसो मम शोधनं स्यात् । शुद्धि विना न मनसोऽवगमापवर्गौ तस्मात् ० ॥ १९ ॥ वेदांत- शीलनमपि प्रमिति करोति ब्रह्मात्मनः प्रमितिसाधनसं- | नैवाऽस्ति साधनलवो मयि नाथ तस्यास्तस्मात् ॥२०॥ गोविंद शंकर हरे गिरिजेश मेश शंभो जनार्दन गिरीश मुकुंद साम्ब । नान्या गतिर्मम कथंचन वां विहाय तस्मात्प्रभो मम गतिः कृपया विधेया ॥ २१ ॥ एतत्स्तवं भगवदाश्रयणाभिधानं ये मानवाः प्रतिदिनं प्रणताः पठति । ते मानवा भवरतिं परिभूय शांतिं गच्छं- ति किंच परमात्मनि भक्तिमद्धा ॥ २२ ॥ इति श्रीमन्मौ - क्तिकरामोदासीनशिष्यब्रह्मानंदविरचितं भगवच्छरण- स्तोत्रं संपूर्णम् ॥ २४. हरिनाममालास्तोत्रम् । श्रीगणेशाय नमः ॥ गोविंदं गोकुलानंद गोपालं गोपिच लभम् । गोवर्धनोहरं धीरं तं वंदे गोमतीप्रियम् ॥ १ ॥ नारायणं निराकारं नरवीरं नरोत्तमम् । नृसिंह नागनाथं च तं वंदे नरकांतकम् ॥ २ ॥ पीतांबरं पद्मनाभं पद्माक्षं पुरुषोत्तमम् | पवित्रं परमानंदं तं वंदे परमेश्वरम् ॥३॥