पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररताकरे राघवं रामचंद्र च रावणारिं रमापतिम् । राजीवलोचनं रामं तं वंदे रघुनंदनम् ॥ ४॥ वामनं विश्वरूपं च वासु- देवं च विठ्ठलम् । विश्वेश्वरं विभुं व्यासं तं वंदे वेदवल्ल- भम् ॥५॥ दामोदरं दिव्यसिंह दयालुं दीननायकम् । दैत्यारिं देवदेवेशं तं वंदे देवकीसुतम् ॥ ६॥ मुरारिं मा- धवं मत्स्यं मुकुंदं मुष्टिमर्दनम् । मुंजकेशं महाबाहुं तं वंदे मधुसूदनम् ॥ ७ ॥ केशवं कमलाकांत कामेश कौस्तुभ- प्रियम् । कौमोदकीधरं कृष्णं तं वंदे कौरवांतकम् ॥ ८॥ भूधरं भुवनानंदं भूतेशं भूतनायकम् । भावनैकं भुजंगेशं तं वंदे भावनाशनम् ॥ ९ ॥ जनार्दनं जगन्नाथं जगज्जा- ड्य विनाशकम् | जामदयं वरं ज्योतिस्तं वंदे जलशायि- नम् ॥ १० ॥ चतुर्भुजं चिदानंदं चाणूरमलमर्दनम् । चरा- चरगतं देवं तं वंदे चक्रपाणिनम् ॥ ११ ॥ श्रियः करं श्रियो नाथं श्रीधरं श्रीवरप्रदम् । श्रीवत्सलधरं सौम्यं तं वंदे श्रीसुरेश्वरम् ॥ १२ ॥ योगीश्वरं यज्ञपतिं यशोदानंद- दायकम् | यमुनाजलकल्लोलं तं वंदे यदुनायकम् ॥ १३॥ शालिग्रामशिलाशुद्धं शंखचक्रोपशोभितम् | सुरासुरस- दासेव्यं तं वंदे साधुवल्लभम् ॥१४॥ त्रिविक्रमं तपोमूर्ति त्रिविधाघौघनाशनम् | त्रिस्थलं तीर्थराजेंद्रं तं वंदे तुल- सीप्रियम् ॥ १५ ॥ अनंतमादिपुरुषमच्युतं च वरप्रदम् । आनंदं च सदानंदं तं वंदे चाघनाशनम् ॥१६॥ लीलया धृतभूभारं लोकसत्त्वैकवंदितम् । लोकेश्वरं च श्रीकांतं तं