पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे २६. अच्युताष्टकम् । श्रीगणेशाय नमः ॥ अच्युतं केशवं विष्णुं हरिं सत्यं जनार्दनम् । हंसं नारायणं चैवमेतन्नामाष्टकं पठेत् ॥ १ ॥ त्रिसंध्यं यः पठेन्नित्यं दारिद्र्यं तस्य नश्यति । शत्रुसैन्यं क्षयं याति दुःस्वप्नः सुखदो भवेत् ॥ २ ॥ गंगायां मरणं चैव दृढा भक्तिस्तु केशवे । ब्रह्मविद्याप्रबोधश्च तस्मा- नित्यं पठेन्नरः ॥ ३ ॥ इति श्रीवामनपुराणे विष्णोर्ना- माष्टकस्तोत्रं संपूर्णम् ॥ २७. विष्णुपादादिकेशांतवर्णनस्तोत्रम् | श्रीगणेशाय नमः ॥ लक्ष्मीभर्तुर्भुजाग्रे कृतवसति सितं यस्य रूपं विशालं नीलाद्वेस्तुंगशृंगस्थितमिव रजनीना- थबिम्बं विभाति । पायान्न: पांचजन्यः स सकुलदितिज- त्रासन: पूरयन्स्वैर्निध्वानैर्नीर दौघध्वनिपरिभवदैरंबरं कं- बुराजः || १ || आहुर्यस्य स्वरूपं क्षणमुखमखिलं सूरयः कालमेतं ध्वांतस्यैकांतमंतं यदपि च परमं सर्वधानांच धाम । चक्रं तच्चक्रपाणेर्दितिजतनुगलद्वक्तधाराक्तधारं श- श्वनो विश्ववंद्यं वितरतु विपुलं शर्म धर्माशुशोभम् ॥२॥ अव्यान्निर्घातघोरो हरिभुजपवनामर्शनाध्मातमूर्तेरस्मा- न्विस्मेरनेत्रत्रिदशनुतिवचः साधुकारैः सुतारः । सर्वे संहर्तु- मिच्छोररिकुलभुवनं स्फारविस्फारनादः संयत्कल्पांत- १ अस्य टीका काव्यमालाया द्वितीयगुच्छके द्रष्टव्या.