पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्णुस्तोत्राणि | विष्णोः पादद्वयाग्रे विमलनखमणिभ्राजिता जीवस्येव रम्या हिमजलकणिकालंकृताग्रा स्माकं विस्मयार्हाण्यखिलमुनिजनप्रार्थनीयानि सेयं दद्या- दाद्यानवद्या ततिरतिरुचिरा मंगलान्यंगुलीनाम् ॥ १५ ॥ यस्यां दृष्ट्वामलायां प्रतिकृतिममराः स्वां भवत्यानमंतः सेंद्राः सांद्रीकृतेर्ष्याः स्वपरसुरकुलाशंकयातंकवंतः । सा सद्यः सातिरेकां सकलसुखकरीं संपदं साधयेन्नश्चंचच्चार्वशु- चक्रा चरणनलिनयोश्चक्रपाणेर्नखाली॥१६॥ पादांभोजन्म- सेवासमवनतसुरव्रातभास्वत्किरीटप्रत्युप्तोच्चावचाइमप्रव- रकरगणैचित्रितं यद्विभाति । नत्रांगाणां हरेनों हरिदुपल- महाकूर्मसौंदर्यहारिच्छायं श्रेयःप्रदायि प्रपदयुगमिदं प्रा. पयेत्यापमंतम् ॥ १७ ॥ श्रीमत्यौ चारुवृत्ते करपरिमलना- नंदहृष्टे रमायाः सौंदर्यायेंद्रनीलोपलरचितमहादंडयोः कांतिचौरे । सूरी: स्तूयमाने सुरकुलसुखदे सूदिता- रातिसंघे जंघे नारायणीये मुहुरपि जयतामस्मदंहो हरंत्यौ ॥ १८ ॥ सम्यक साह्यं विधातुं सममपि सततं जंघयोः खिन्नयोर्ये भारीभूतोरुदंडद्वयभरणकृतोत्तंभभावं भजेते । चित्तादर्श निधातुं महितमिव सतां ते समुद्रायमाने वृत्ता- कारे विधत्तां हृदि मुदमजितस्यानिशं जानुनी नः ॥ १९॥ देवो भीतिं विधातुः सपदि विदद्धतौ कैटभाख्यं मधुं या- वारोग्यारूढगर्वावधिजलधि यथोरेव दैत्यो जघान । वृत्ता- वन्योन्यतुल्यौ चतुरमुपचयं बिभ्रतावभ्रनीलावूरू चारू राजते या रा दलाली । अ-