पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्णुस्तोत्राणि | श्रीव- यांती स्फुरति रुचिमती वक्रपझोन्मुखी या । रम्या सा रोमराजिर्महितरुचिमती मध्यभागस्य विष्णोश्चित्तस्था मा विरंसीञ्चिरतरमुचितां साधयंती श्रियं नः ॥ २६ ॥ आदौ कल्पस्य यस्मात्प्रभवति विततं विश्वमेतद्विकल्पैः कल्पांते यस्य चांतः प्रविशति सकलं स्थावरं जंगमं च । अत्यंताचित्यमूर्तेश्चिरतरमजितस्यांतरिक्षस्वरूपे तस्मिन्न- स्माकमंतःकरणमतिमुदा क्रीडताक्रोडभागे ॥ २७ ॥ संस्तीर्ण कौस्तुभांशुमसरकिसलयैर्मुग्धमुक्ताफलाढ्यं त्सोल्लासि फुल्लप्रतिवनवनमालांशुराजद्भुजांतम् । वक्षः श्रीवृक्षकांतं मधुकरनिकरश्यामलं शार्ङ्गपाणे: संसाराध्व- श्रमतरुपवनमिव यत्सेवितं तत्प्रपद्ये ॥ २८ ॥ कांतं व क्षो नितांतं विदधदिव गलं कालिमा कालशत्रोरिंदो- बिंब यथांको मधुप इव तरोमंजरीं राजते यः । श्रीमा- नित्यं विधेयादविरलमिलितः कौस्तुभश्रीमतानैः श्रीवत्सः श्रीपतेः स श्रिय इव दयितो वत्स उच्चैः श्रियं नः ॥२९॥ संभूयांभोधिमध्यात्सपदि सहजया यः श्रिया सं- निधत्ते नीले नारायणोरःस्थलगगनतले हारतारोपसेव्ये | आशाः सर्वाः प्रकाशा विदधदपिदधच्चात्मभासान्यतेजां- स्याश्वर्यस्याको नो मणिरिव मणिः कौस्तुभः सोऽस्तु भूत्यै ॥ ३० ॥ या चायावानुकूल्यात्सरति मणिरुचा भासमाना समाना साकं सा कंपमंसे वसति विदधती वासुभद्रं सुभद्रम् | सारं सारंग संधैर्मुखरितकुसुमा मेच-