पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ बृहत्स्तोत्ररताकरे कांता च कांता माला मालालितास्मान्न विरमतु सुखै- यजयंती जयंती ॥ ३१ ॥ हारस्योरुप्रभाभिः प्रतिवन- वनमालांशुभिः प्रांशुभिर्यच्छ्रीभिश्चाप्यंगदानां शबलित- रुचिभिर्निष्कभाभिश्व भाति । बाहुल्येनैव बद्धांजलिपु- टमजितस्याभियाचामहे तद्वंधार्ति बाधतां नो बहुवि- हितकरी बंधुरं बाहुमूलम् ॥ ३२ ॥ विश्वत्राणैकदीक्षास्त- दनुगुणगणक्षत्रनिर्माणदक्षाः कर्तारो दुर्निरूपाः स्फुट- गुरुयशसां कर्मणामद्भुतानाम् । शार्ङ्ग बाणं कृपाणं फल- कमरिगदे पद्मशंखौ सहस्रं बिभ्राणाः शस्त्रजालं मम द- दतु हरेर्बाहवो मोहहानिम् ॥ ३३ ॥ कंठाकल्पोद्गतेर्यः कनकमयलसत्कुंडलो खैरुदा रैरुद्द्योतैः कौस्तुभस्याप्युरुभि- रुपचितश्चित्रवर्णो विभाति । कंठाश्लेषे रमाया: करवल- चपदैर्मुदिते भद्ररूपे वैकुंठीयेऽत्र कंठे वसतु मम मतिः कुंठभावं विहाय ॥ ३४ ॥ पद्मानंदप्रदाता परिलसदरु- णश्रीपरीताग्रभागः काले काले च कंबुप्रवरशशधरापूरणे यः प्रवीणः | वक्राकाशांतरस्थस्तिरयति नितरां दंतता- रौघशोभां श्रीभर्तुर्दुतवासो घुमणिरघतमोनाशनायास्त्व- सौ नः ॥ ३५ ॥ नित्यं स्नेहातिरेकान्निजकमितरलं विप्र- योगाक्षमाया वक्रेंदोरंतराले कृतवसतिरिवाभाति नक्षत्र- राजि: । लक्ष्मीकांतस्य कांताकृतिरतिविलसन्मुग्ध- मुक्ताफलश्रीदंताली संततं सा नतिनुतिनिरतान्नक्षता- दक्षता नः ॥ ३६ ॥ ब्रह्मन्ब्रह्मण्यजिह्मां मतिमपि कुरुषे