पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्णुस्तोत्राणि | देव संभावये त्वां शंभो शक त्रिलोकीमवास किममरैना- रदाद्याः सुखं वः । इत्थं सेवावनम्रं सुरमुनिनिकरं वीक्ष्य विष्णोः प्रसन्नस्यास्येंदोरास्त्रवंती वरवचनसुधा ह्लादयेन्मा- नसं नः ॥ ३७ ॥ कर्णस्थस्वर्णकम्रोज्वलमकरमहाकुंड- लप्रोतदीप्यन्माणिक्यश्रीप्रतानैः परिमिलितमलिश्यामलं कोमलं यत् । प्रोद्यत्सूर्याशुराजन्मरकतमुकुराकारचोरं मु- रारेर्गाढामागामिनीं नो गमयतु विपदं गंडयोमंडलं तत् ॥ ३८ ॥ वक्रांभोजे लसंतं मुहुरधरमणि पक्कबिंबाभिरामं दृष्ट्वा दष्टुं शुकस्य स्फुटमवतरतस्तुंडदंडायते नः । धोणः शोणीकृतात्मा श्रवणयुगलसत्कुंडलोऽस्रैर्मुरारे: प्राणाख्य- स्यानिलस्य प्रसरणसरणिः प्राणदानाय नः स्तात् ॥ ३९ ॥ दिक्कालौ वेदयंतौ जगति मुहुरिमौ संचरंतौ रवींदू त्रैलोक्यालोकदीपावभिदधति ययोरेव रूपं मुनींद्राः । अस्मानजप्रभे ते प्रचुरतरकृपानिर्भरं प्रेक्षमाणे पातामा- ताम्रशुक्लासितरुचिरुचिरे पद्मनेत्रस्य नेत्रे ॥ ४० ॥ लक्ष्माकारालका लिस्फुरदलिकशशांकार्धसंदर्शमीलन्नेत्रां- भोजप्रबोधोत्सुकनिभृततरालीनभृंगच्छदाभे । लक्ष्मीना- थस्य लक्षीकृतविबुधगणापांगबाणासनार्धच्छाये नो भूति- भूरिप्रसव कुलशते भूलते पालयेताम् ॥ ४१ ॥ पाता- स्पातालपातात्पतगपतिगतेभ्रूयुगं भुग्नमध्यं येनेषच्चालि- तेन स्वपदनियमिताः सासुरा देवसंघाः । नृत्यल्लालाट- रंगे रजनिकरतनोरर्धखंडावदाते कालव्यालद्वयं वा वि AV