पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्णुस्तोत्राणि । पुनर्नाभिनालीकनालात् | उन्मज्जन्नूर्जितश्रीस्त्रिभुवनमपरं निर्ममे तत्सदृक्षं देहांभोभिः स देयान्निरवधिरमृतं दैत्य- विद्वेषिणो नः ॥४८॥ मत्स्यः कूर्मो वराहो नरहरिणपति- र्वामनो जामदग्नयः काकुत्स्थः कंसघाती मनसिजविजयो यश्च कल्की भविष्यन् । विष्णोरंशावतारा भुवनहितकरा धर्मसंस्थापनार्थाः पायासुर्मी त एते गुरुतरकरुणाभारखि- नाशया ये ॥ ४९ ॥ यस्माद्वाचो निवृत्ताः सममपि मनसा लक्षणामीक्षमाणाः स्वार्थालाभात्परार्थव्यपगमकथनश्ला- घिनो वेदवादाः। नित्यानंदं स्वसंविन्निरवधिममृतं स्वांतसं- क्रांतबिंबच्छायापत्यापि नित्यं सुखयति यमिनो यत्तदव्या- न्महो नः ॥ ५० ॥ आ पादादा च शीर्णो वपुरिदमनघं वैष्णवं यः स चित्ते धत्ते नित्यं निरस्ताखिलकलिकलुपे संततांतःप्रमोदः । जुह्वजिह्वाकृशानौ हरिचरितहविः- स्तोत्रमंत्रानुपाठैस्तपादांभोरुहाभ्यां सततमपि नमस्कुर्महे निर्मलाभ्याम् ॥५१॥ इति भगवत्पादश्रीशंकराचार्यकृतं विष्णुपादादिकेशान्तवर्णनस्तोत्रं समाप्तम् ॥ ७५ २८. श्रीविष्णुमहिम्नः स्तोत्रप्रारंभः | श्रीगणेशाय नमः ॥ महिम्नस्ते पारं विधिहरफणीन्द्रप्रभृ- तयो विदुर्नाद्याप्यज्ञश्चलमतिरहं नाथ नु कथम् । विजा- नीयामद्धा नलिननयनात्मीयवचसो विशुद्ध्यै वक्ष्यामीष- दपि तु तथापि स्वमतितः ॥ १ ॥ यदाहुर्ब्रह्मैके पुरुषमित रे