पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२ बृहत्स्तोत्ररत्नाकरे लोकं जराजन्मशोकं पुनविदते नो ॥ ९ ॥ इति श्रीपरम- हंसस्वामिब्रह्मानंदविरचितं श्रीहरिस्तोत्रं संपूर्णम् ॥ ३०. श्रीहरिनामाष्टकम् | श्रीगणेशाय नमः ॥ श्रीकेशवाच्युत मुकुंद रथांगपाणे गोविंद माधव जनार्दन दानवारे । नारायणामरपते त्रिज- गन्निवास जिह्वे जपेति सततं मधुराक्षराणि ॥ १ ॥ श्रीदेवदेव मधुसूदन शार्ङ्गपाणे दामोदरार्णव निकेतन कैट- भारे | विश्वंभराभरण भूषितभूमिपाल जिह्वे० ॥ २ ॥ श्रीपद्मलोचन गदाधर पद्मनाभ पद्मेश पद्मपद पावन पद्मपाणे | पीतांबरांबररुचे रुचिरावतार जिह्वे० ॥ ३ ॥ श्रीकांत कौस्तुभधरार्तिहराजपाणे विष्णो त्रिविक्रम म हीधर धर्मसेतो । वैकुंठवास वसुधाधिप वासुदेव जिह्वे० ॥ ४ ॥ श्रीनारसिंह नरकांतक कांतमूर्ते लक्ष्मीपते गरु- डवाहन शेषशायिन् । केशिप्रणाशन सुकेश किरीटमौले जिह्वे० ॥ ५ ॥ श्रीवत्सलांछन सुरर्षभ शंखपाणे कल्पांत- वारिधिविहार हरे मुरारे । यज्ञेश यज्ञमय यज्ञभुगादि- देव जिह्वे० ॥ ६ ॥ श्रीराम रावणरिपो रघुवंशकेतो सीतापते दशरथात्मज राजसिंह । सुग्रीवमित्र मृगवेधन चापपाणे जिह्वे० ॥ ७ ॥ श्रीकृष्ण वृष्णिवर यादव राधि- केश गोवर्धनोद्धरण कंसविनाश शौरे । गोपाल वेणुधर