पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्णुस्तोत्राणि । ८३ पांडुसुतैकबंधो जिह्वे० ॥ ८ ॥ इत्यष्टकं भगवतः सततं नरो यो नामांकितं पठति नित्यमनन्यचेताः । विष्णोः परं पदमुपैति पुनर्न जातु मातुः पयोधररसं पिबतीह सत्यम् ॥ ९ ॥ इति श्रीपरमहंस स्वामिब्रह्मानंदविरचितं श्रीहरिनामाष्टकं संपूर्णम् ॥ ३१. श्रीहरिशरणाष्टकम् । श्रीगणेशाय नमः ॥ ध्येयं वदंति शिवमेव हि केचिदन्ये शक्तिं गणेशमपरे तु दिवाकरं वै । रूपैस्तु तैरपि विभा सि यतस्त्वमेव तस्मात्त्वमेव शरणं मम शंखपाणे ॥ १ ॥ नो सोदरो न जनको जननी न जाया नैवात्मजो न च कुलं विपुलं बलं वा । संदृश्यते न किल कोऽपि सहायको मे तस्मा० ॥ २ ॥ नोपासिता मदमपास्य मया महांत- स्तीर्थानि चास्तिकधिया नहि सेवितानि । देवार्चनं च विधिवन्न कृतं कदापि तस्मा० ॥ ३ ॥ दुर्वासना मम सदा परिकर्षयंति चित्तं शरीरमपि रोगगणा दहंति । संजीवनं च परहस्तगतं सदैव तस्मा० ॥ ४ ॥ पूर्व कृ- तानि दुरितानि मया तु यानि स्मृत्वाखिलानि हृदयं परिकंपते मे । ख्याता च ते पतितपावनता तु यस्मात्त- स्मा० ॥ ५ ॥ दुःखं जराजननजं विविधाश्च रोगाः काक- श्वसूकरजनिर्निरये च पातः । ते विस्मृतेः फलमिदं वि-