पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवस्तोत्राणि | ३७. शिवकचम् | W श्रीगणेशाय नमः ॥ अस्य श्रीशिवकवचस्तोत्रमंत्रस्य ब्रह्मा ऋषिः । अनुष्टुप् छंदः । श्रीसदाशिवरुद्रो देवता । ह्रीं श क्तिः । रं कीलकम् । श्रीं ह्रीं क्लीं बीजम् । श्रीसदाशिवप्री- त्यर्थे शिवकवचस्तोत्रजपे विनियोगः । अथ न्यासः । ॐ नमो भगवते ज्वलज्वालामालिने ॐहां सर्वशक्तिधाम्ने ईशानात्मने अंगुष्टाभ्यां नमः | ॐनमो भगवते ज्वल- ज्वालामालिने ॐनं रिं नित्यतृप्तिधाम्ने तत्पुरुषात्मने त- र्जनीभ्यां नमः | ॐॐनमो भगवते ज्वलज्वालामालिने ॐ मं रुं अनादिशक्तिधाम्ने अघोरात्मने मध्यमाभ्यां नमः । ॐ नमो भगवते ज्वलज्वालामालिने ॐशि रैं स्वतंत्रश- क्तिधाम्ने वामदेवात्मने अनामिकाभ्यां नमः । ॐनमो भ गवते ज्वलज्ज्वालामालिने ॐ वांरौं अलुतशक्तिधान्ने स द्योजातात्मने कनिष्ठिकाभ्यां नमः । ॐनमो भगवते ज्व- लज्ज्वालामालिने ॐ यं रः अनादिशक्तिधाने सर्वात्मने करतलकरपृष्ठाभ्यां नमः । एवं हृदयादि । अथ ध्यानम् । वज्रदंष्ट्रं त्रिनयनं कालकंठमरिंदमम् । सहस्रकरमत्युग्रं वंदे शंभुसुमापतिम् ॥ १ ॥ अथापरं सर्वपुराणगुह्यं निः- शेषपापौघहरं पवित्रम् | जयप्रदं सर्वविपत्प्रमोचनं व क्ष्यामि शैवं कवचं हिताय ते ॥ २ ॥ ऋषभ उवाच ॥ न.