पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला। तृतीयों ऽङ्कः ० शकुन्तला।॥ (१) चित्तस्तं किन्तु श्रवहीरणाभीरुत्रं मे वेपदि हिश्रत्रं । राज्ञा ॥ [स्वगतं] ५१ श्रयं स ते तिष्ठति सङ्गमोत्सुकः विशङ्कसे भीरु यतोऽवधीरणां लभत वा प्रार्थयिता न वां प्रियं प्रियो दुरापः कथमीप्सितो भवेत् । अयं स यस्मात् प्रणायावधीरतां श्रशङ्कनीयां करभोरु शङ्कसे उपस्थितस्व प्रणायोत्सुको जन ' ' न रन्नमन्विष्यति मृग्यते हि तत् । सख्यौ ॥ (२) श्रयि.अक्तगुणावमाणिणि को एाम सन्दाबणिव्वाब एाइतुकं सारदीत्रं जो ग्राद्बत्तणा वारइस्सदि । शकुन्तला ॥ [सस्मितं] (३) पिाम्रोइदम्छ्ि [इति चिन्तयति] राज्ञा ॥ स्थाने खस्तु विस्मृतन्मेिषेणा चक्षुषा प्रियामवलोकयामि तथा हि (१) चिन्तयिष्यामि किन्तु अवधीराभीरुकं मे वपते कट्यं । (२) श्र यि श्रात्मगुणावमानिनि को नाम सन्तापनिर्वापन्नहेतुकां शारदीयां ज्यो न्यां प्रातपत्रेण वारयिष्यति । (३) नियोतिास्मि Direct,Google