पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला.। षष्ठो ऽङ्कः • नागारकः ॥ (१) क्वेनि तस्स दंसाताएा को बि श्रियम्रइक्षिदो ज्ञशो भूणिा सुमदिो िित वदो तं गणिक्य मुङत्तत्रं परदिशम्भीरो बि पञ्चुसुभ्रमाणो श्राप्ति सामी । सूचकः ॥ (२) दोशिदे दाखि भठ्ठा लाम्रउत्ता ज्ञालुकः ॥ (३) ां भणामि इमश्श मक्षाणं शतुणो किदे त्ति [धीवरकमसूययाः पश्यति] धीवरकः ॥ (४) भतृका इदो श्रद्धे तुम्हाणं बेि शुल्लामुळं भोटु । कधं कुप्यसि । ज्ञालुकः ॥ (५) धीवल मरुत्तले संपदं मे पिअवश्रश्शके शंवुत्ते शि । काश्रम्बलीखञ्जिके क्खु पध्मे श्रम्हाणं शोहिदेश्शीघ्रदि । ता शुण्डिश्राश्रालं ज्ञेव गङ्स्छ । [तथेति निष्क्रान्ताः] ११५ (१) "तक्र्कयामि तस्य दर्शनेन कोऽपि हृदयेच्छ्लिो जनो भत्री स्मृत सीत् स्वामी । (२): तोक्तिः स्नीं सा राष्ट्रपुत्रा (*)' ननु भएा Digitized by (Google