पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- शकुन्तला । षष्ठोऽङ्क • एा सुदपुव्वो अम्लेहिं एसो वुत्ततो । कचुकी ॥ तेन हि न पुनरेवं प्रवर्तितव्यं उभे ॥ [सकौतूकुलं](१) ज्ञइ इमिणा ज्ञऐएा सोट्व्वं ता कधदु घञ्जी किं णिमित्तं भट्टिणा वससवो णिसिद्यो मिश्रकेशी । (२) उस्सवप्यिश्रा रळाणो होति ता गुरुणा कार कचुकी ॥ [स्वगतं] बहुलीभूतोऽयमर्थः किं न कथ्यते [प्रकाशं] श्रास्ते भवत्योः कपथमागतं शकुन्तलाप्रत्यादेशकौलीनं । उभे ॥ (३) घञ्ज सुदं रश्चिमुच्ादो अङ्गुलीग्रदंसणं जाव । कचुकी ॥ तेन केि स्वल्यं कथयितव्यं यदवाङ्गुलीयकदर्शनादनु स्मृतं देवेन्न सत्यमूरुपूर्वी रहसि मया तत्र भवती शकुन्तला मोठात् प्रत्यादिष्टति तदेव पश्चात्तापमनुगतो देवः रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते शय्योपान्तविवर्तनर्विगाणायत्युनिट्र एव क्षया दाक्षिण्ये न ददाति वाचमुदितामन्तःपुरेभ्यो यदा गोत्रेषु स्खलिततस्तदा भवति च व्रीडाविलक्षश्चिरं ॥ न श्रुतपुर्वः श्रावाभ्यां एष वृत्तान्तः । (१)” यदि श्रमेन्जनेता श्रोतव्यं तत् कथयतु श्रार्यः किं निमित्तं भत्रं वसन्तोत्सवः निषिद्धः । ()* उ त्सवप्रियाः राजान: भवति तावत् गुरुणा कारणेन भवितव्यं (३)” ग्रार्य, मुतं राष्ट्रियमुखात् अङ्गुलीयकदर्शनं यावत् ।- Digitized by