पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ -० शकुन्तला। षष्ठोऽङ्कः • मुनिसुताप्रणायस्मृतिरोधिना मम च मुक्तमिदं तमसा मनः । मनसिलिन सखे प्रहरिष्यता धनुषि चूतशरश्च निवेशितः ॥ अपिच उपतिस्मृतिर्ङ्गुलिमुद्रया प्रियतमामनिमित्तनिराकृतां । अनुशयादनुरोदिमि चोत्सुकः सुरभिमासमुखं समुपस्थितं । विदूषकः ॥ (१) भी वयस्स ठिटू दाव ज्ञाव इमिणा दण्डकट्टणा पश्य [इति दण्डकाष्ठमुद्दम्य चूतांकुरं पातयितुमिच्क्षति] राज्ञा ॥ [सस्मितं] भवतु दृष्टं ब्रहह्मवर्चसं । सखे केदानीमुपविष्ट प्रियायाः किंचिदनुकारिणीषु लतासु दृष्टिं विनोट्यामि विद्वषकः ॥ (२) भवदा एं श्रासाप्तपरिचारिश्रा लिबियरी मेधावि णी घादिष्ट्रा । माहवीलदार इमं वलं अदिरारुइस्से । तचि मे चि तफलर सकृत्यालिरुिदं तत्य भोदी पििकदिं प्राणीम्र ति । (१)' भी वयस्य तिष्ठ तावत् यावत् धनेन दण्डकाष्ठन्न कन्दर्पबाणं न्याशयामि । ()” भवता ननु चासन्नयरिचारिका लिपिकारी मेधाविनी श्रादिष्टा । माधवीलतागृहे इमां वेलां अतिराधयिष्यामि तदानीं च मे चित्रफलके स्वहस्ताल्लिखितां तत्र भवत्याः प्रतिकृतिं श्रानय इति । • oteb (Google