पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ --० शकुन्तला । षष्ठोऽङ्कः ०-- रात्रा । वेत्रवति न खल्वन्तरे दृष्टा वया देवी वसुमती प्रतीहारी ॥ (२) देव दिष्ट्रा पत्तन्यं मं पकिखम्र पडिगिउत्ता । शान्ता । कालज्ञा देवी कायेयरोधं में परिहरति । प्रनीहारी। (३)देव श्रमचो विावदि। जाणाणं गाबझल्लदार - कक्कं मर पोरकऽो पचवकिखदं तं देवो यत्तारोविदं पचक्खी करेड ति। राजा । इतः पत्रं दर्शय । राज्ञा ॥ [वाचयति] विदिनमस्तु देवयादानां धनवृदिनामा वगिक वापियायनीवी नौव्यसनेन विपन्नः । स चान्नयन्यस्तस्यानेककोटिसं एयं वसु । तदिदानीं राजस्वतामुपयग्यते इति युवा देवः प्रमाणमिति । राजा । [सविषादं] कटं ता । वेत्रवति महाधनाबाटडु पत्रीकेन भविनव्यं तदन्विष्यतां यदि काचिदायत्रस्तचा भार्या स्यान् । प्रनीहारी ॥ (४) इदानीं छेतव साकेदउरकस्स सेणिां दुििदग्रा शिावृत्तपसवा तस्स ताग्रा सुणीम्रदि । (१)' यति द्रायांत देवः । (२)'देव दिष्ट्या यत्रहस्तां मां प्रदय प्रतिनिवृत्ता । (३)'देव घमात्यो विज्ञाययति । जननां गानाबटुल्नत या कैकं मया पौरकव्यं प्रत्यवेक्षितं तद्देवः पत्रारोपितं प्रत्यक्षीकरोत् इति । (४)' इदानींमव साकेतपंौरकस्य क्षेत्रिणा दुहिता निवृत्तप्रसवा तस्य द्राया यूयत् । Digitized by Google