पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला। प्रस्तावन्ना ०-- (१) श्रवतंसम्रति सट्त्रं सिरीसकुसुमारं पमदाम्रो । सूत्रधारः ॥ श्राग्र्ये साधुगीतं ग्रसौ हि रागापक्तचित्तवृत्तिरा लिखित इव सर्वतो रङ्गः तत् कतमं प्रयोगमाश्रित्येनं श्राराधयाम नटी ॥ (२) णं पठमं जेतव श्राप्तत्तं श्रह्मिाणासउत्तत्तं णाम श्र उठव्व एणाश्र श्रहिणीश्रडु त्ति । सूत्रधार: ॥ श्रायें सम्यगवबोधितोस्मि अस्मिन् क्षणे विस्मृतं खलु मय्येतत् । कुतः तवास्मि गीतरागेणा ऋारिणा प्रसभं कृतः ।

[इति प्रस्तावनाते निष्क्रान्ती] (१) श्रवतंसयति सत्वरं शिरीषकुसुमानि प्रमदा ॥ (२)ननु प्रथम मेवाज्ञां श्रभिज्ञानशकुन्तलं नाम श्रपूब्र्व नाटकं अभिनीयतामिति । bpirect,Google