पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला। प्रथमोऽङ्क ० कठिनमपि मृगाक्ष्या वल्कलं कात्तापं न मनसि रुचिभङ्गं स्वल्यमप्याद्धति विकचसरतिज्ञायास्तोकनिर्मुक्तकण्ठं नितमिव कमलिन्याः कर्कशं वृत्तालं ॥ शकुन्तला । [अग्रतोऽवलोकय] (१) सीम्रो रस वादरिदपछ वाङ्गुलीहेिं किम्पि वाक्रेदि वित्र में चूत्ररुकचम्रो ज्ञाव णं संभावेमि [इति तथा करोति] प्रियम्वदा ॥ (२) कृल्ला सठतले त्थ दाव मुङत्तयं ठिष्ट्र शकुन्तला ॥ (३) किनिमित्तं । प्रियम्वदा ॥ (8) तर समीबट्टिदार लदासणाली वित्र अग्रे चूत्र रुकचओो पउिँहादि शकुन्तला ॥ (५) श्रदी जेव.पित्रंवदतिचुचसि । राज्ञा ॥. श्रवितथमा प्रियम्वदा । तथा कृस्या श्रधरः किशलयरागः कोमलविटपानुकारिणौ बाहू । कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नद्धं ॥ (१) सख्यौ एष . वांतरितपछावाङ्गुलीभिः किमपिव्याट्रति इव मां चूतवृक्षः। यावन्ननु सं भावयामि । (२) सखि शकुक्तले. तस्मिंस्तावन्मु क्र्तकं तिष्ठ । (३) किं निमित्तं । (४) वयाः समीपस्थितया लतासन्नाथ इव अयं चूतवृक्षः प्रतिभाति । (५) अत एव प्रियम्वदा इत्युच्यसे Digitized by Google