पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- शकुन्तला । द्वितीयोऽङ्कः ० विदूषकः ॥ (१) किं मोश्रखञ्जिया । राज्ञां ॥ यद्वक्ष्यामि । विद्वषकः ॥ (२) गकोदो कवणो ॥प्रविशति दौवारिकः। दौवारिकः ॥ (३) वाष्प्बेडु भट्टा । राजा । रेवतक सेमापतिस्तावाळूयतां । दौवारिकः ॥ (8) तधा [इति निष्क्रम्यसेन्भृपतिना सह प्रविश्य] एड एड श्रज्जो ट्स श्रालाबदिक्षको भट्टा इदो जेव ठिठूदि उपसप्यदु

सेनापतिः ॥ [राजानमवलोक्य स्वगतं] कथं दृष्टदोषापि स्वामि नि मृगया केवलं गुणायेिव सं वृत्ता । तथा हि देवः रविकिरणासहिषुः स्वेदजेशेरभिन्न । श्रपचितमपि गात्रं व्यायतत्वादलक्ष्यं गिरिचर इव नागः प्राणासारं बिभर्त्ति । [उपगम्य] जयति जयति स्वामी स्वामिन् गृहीतं प्रचास्सूचितखापद्म रण्यं तत् किमन्यदनुष्ठीयतां उपसर्पतु ननु श्रार्यः । Digitized by Google