पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला। द्वितीयो ऽङ्गः ० सेनापतिः ॥ यथा भविष्लवे रोचते । राज्ञा ॥ तेन हि निवर्तय पूर्वगतान् धनुर्याणिाः । यथा च स निकास्तपोवनं नाभिरुन्धति द्वरात् परिहरति चतथा िनषेद्वव्याः। पश्य शमप्रधानेषु तपोवनेषु गृहं हि दावात्मकमस्ति ततः । स्पर्शनुकूला अपि सूर्यकान्ता विदूषकः ॥ (१) उत्सकृइतुम्रा णिकूम शिकूम । सेनापतिः । यथाज्ञापयति स्वामी । [इति निष्क्रान्तः] राज्ञा ॥ [परिजन्वानवलोक] मृगयावेशमपन्नयन्तु भवन्तः रेवतक त्वमपि स्वनियोगमशून्यं कुरु । रेवतकः ॥ (२) ऊँ महाराम्रो श्राक्षबेदि । [इति निष्क्रान्तः] विद्वषकः ॥ (३) कदं भवदा संपदं शिम्मक्षित्रं ता इमस्मिं पाद् बक्षायाविरदविदाणासणा सिलाम्रले उबविसडु भवं ज्ञाव प्रकृम्पि सु (१) उत्साहतुक निष्क्राम निष्काम । (२) यत् महाराज श्राज्ञाप यति । (३) कृतं भवता साम्प्रतं निर्मक्षिकं तावत् अस्मिन् पादपक्षाया विरचितक्तिानसन्नाथे शिलातले उपविशतु भवान् यावत् अकृमंपि सु खाशी भवामि । otect Google