पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/११३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०५
त्रिपुरदाहो डिमः


तडिद्धद्भिर्मेधैरिव चिलमत्तालरसनै-
 र्चिशालैर्वेतालैर्वियति पृथुकोलाहलमयः ।
मुदा केकाशब्दैर्गुरुसुभटनादेऽप्यपिहितै-
 र्मयूरः कौभारो मुखरघति दिक्चक्रमनिशम् ॥ २० ॥

 अयि दानवेश! एप कुमारस्त्वां सङ्ग्रमयितुमभ्युपैति । गृहाण कार्मुकम् ।

(ततः प्रविशति यया निर्द्दिष्टः कुमार )

 सर्व०-(सावज्ञम् ) आः ! यालको विशाखः सर्वतापं योधयिष्यति ? (आकाशे लक्ष्य बद्ध्वा)

धन्यो धन्या पिनाकः कुटुपटुगतयो हेतयः शुलमुख्या-
 श्वण्डास्ते पाहुदण्डाः प्रवणशिखिशिखाभीपणं भालचक्षुः ।
वालं दुलीलनीयं किमिति पशुपते ! प्राहिणोः सङ्गरार्थं

(सोपहासम् )

 वीराणां युद्धकेलिब्यतिकरमरणे कः क्रमोऽतिक्रमो वा ॥ २१ ॥

 कुमार:-(सोपहासम् ) अये तातेन सार्द्ध युद्धश्रद्धालुर्दानवाधमः । अपि वीर!

किं त्वां भस्मीकरोमि स्मरमिव सहसा किं नु ते बाहुदण्ड-
 स्तम्भं जम्भस्य शत्रोरिव युधि विवधे श्वेडयत्किं गिलामि ।
छन्नाभं शक्तिदण्डग्रथितमथ करोम्यन्धकस्येव तेऽङ्गं
 कीहक्ते तात ! युद्धं सुखयति दनुजश्रेष्ठ ! ताद्दग्विदद्ध्याम् ॥ २२॥

 सर्व-अयि कुमार ! वालकोऽसि । त्वामनुकम्पे। यदि सत्यं सङ्गरे निष्कम्पोऽसि तदाविष्कुरु कार्मुककर्मठत्वम् ।

त्वां न क्षिणोमि शिखिवाहनमन्दशक्ति
 युद्धाम्बुधौ सुगहने नहि तारकोऽहम् ।
तस्मिस्तदा शरवणे जननिस्तवासी-
 दस्मिन्युधः शरवणे मरणं भजस्व ॥ २३ ॥

 कुमार:- -(ससम्भ्रमम्)

शक्तिर्गतैव तव दानव ! शक्तियोगः
 शक्त्या भविष्यति मया हृदि मुक्तया ते।