पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१२६

एतत् पृष्ठम् परिष्कृतम् अस्ति
महामात्यवत्सराजविरचितरूपकप्तङ्ग्रहे


हास्यचूडामणिः प्रहसनम्


कल्याणं वितरन्तु वः पृथुजटाजूटाग्रविस्तारिण-
 स्ते चूडाशशिनः शिरःसुरधुनीघारानुकाराः कराः ।
यानुत्प्रेक्ष्य मदोप्मभारविधुरे शुण्डारदण्डं मृपा
 हेरम्वे घटयत्यनारतमभूदुल्लासिहासो हरः ॥ १ ॥

 अपि च--

भूयिष्ठाः परिरम्भकेलिपु भुजाः सोत्कण्ठमालोकने
 नेत्राणि प्रचुराणि चुम्बनविधौ भूयांसि घक्त्राणि ते ।
इत्थं भूनूरिवधूविलासघटनासज्चस्य काऽहं तव
 प्रोक्त्तं मकोघविरुद्धयेति शिवया स्मेरो हरः पातु वः ॥ २ ॥

(नान्द्यन्ते )

 सूत्रधारः-( नभोऽवलोक्य ) अये विभातैव शर्वरी । (प्रतीचीमवलोक्य ) अहह । समय एव सर्व[१] शोभते | तथाहि--

नवविचकिलमालामांसलैर्यैस्तदानीं
 मदनमयमशेपं विश्वमेतव्द्यघापि ।
चरमशिखरिशीर्ये सन्निविष्टास्त् एते
 दधति पलितभर्ङ्गि भानवः क्ष्वेतभानोः ॥ ३ ॥

 अये !तन्ममापि जरापराधोनस्य हास्यकर एवायं नाट्याभियोगः ।

( प्रविश्य )

 पारिपार्श्वकः-भाव ! हासोय्येव अज्च रमणिज्जो जं एस नीलकंठजत्तामहूसवसमागादेर्हि विअड्रसामाजिएहिं परिअरिदो राआ परमङ्डिएवो अच्तणो अमच्चेण कविणा वच्छराएण विरइदं हासचूडामर्णिा णाम पहसणं अहिणेदुमादिसदि भवंतं ।


  1. भाव ! हास एवाद्य रमणीयो यदेप नीलकण्ठयात्रामहोत्सवसमागतैः विदग्धसामाजिकैः परिचरितो राजा परमर्द्दिदेव आत्मनः कविना वत्सराजेन विरचितं हास्यचूड़ामर्णि नाम प्रइसनमभिनेतुमादिशति भवन्तम् ।