पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१३

एतत् पृष्ठम् परिष्कृतम् अस्ति
किरातार्जुनीयत्र्यायौराः


तद्वैरिणां यमसमागमहेतु राज्यं युष्माकमेव सुतरां प्रकटोपयोगम् ।
सत्क्षत्रियोचितदुरोदरसम्प्रदत्तं घर्मात्मजःकेिमु न पुप्यति तेन धमैम् ॥७॥

अपि च | विशदकोदण्डवेदविद्याविदग्धस्य वासुदेवद्वितीयात्मनो भवतः कटुतरतपःक्लेशसहनसाहसमपि नोचितं मन्ये ।

 अर्जुनः-सखे सिद्धादेश ! गुरु॒नि॒दे॒शुव॒शंव॒द्वेरे॒ऽहं तपसि प्रष्टृत्तः ॥ मां पुनन्स्घ एव मुनिजनसमाचारः समुत्कण्ठयति । आकर्णयतु भवान्-

क्रूरारातिकृतावधिव्यतिकरश्यामावकाशे गते
  दोर्दण्डोदयशैलशालिनि महाशौर्यार्यमप्रोद्गमे ।
क्रोघग्निं प्रतिबोध्य दुर्मदभटस्तोमाङ्गवल्लीसमि-
  द्धोमप्रेमपरायणो मुनिरहं भूयासमित्यर्थये ॥ ८ ॥

 अपि च -

चेतः पराक्रममपं पटिमाऽऽयुघेपु प्रौढौ भुजौ भुजभृतामयमेव पन्थाः ।
अस्त्रप्रयीगपरिकर्मणि मन्त्रयोगं व्रीडाकरं तमपि कार्मणमेव मन्ये ॥ ९ ॥

 सिद्धा०-~-( पुरोऽवलोक्य सहर्षम् ) महाभाग ! दिप्टया वर्द्धसे । फलितमेच तव तपः । पश्य पश्य--

भानोर्विभां रूक्षतमां मनोज्ञैः प्रत्यन्तरत्नैरवमानयन्ती ।
हिमाचलं काञ्चनशैलयन्तीो त्वां व्योमतोऽभ्येति विमानमाला ॥ १० ॥

 अर्जुनः-( सोपहासम् ) अ॒हो रभुसः प्रियवपस्यस्य। इत्थं किल समरमनोरथपूरणोन्मुखेपु प्रत्यर्थिरथेपु लोचनपथावतीर्णेपु परं परितुप्यते ।

 सिद्धा०-~-उपहसतु महाभागः । अहं पुनर्जाने दुश्चरतपश्चरणमेदुरितपुण्यराशीनेव घृताचीरम्भातिलोत्तमोर्वशीप्रमुखसुराङ्गनाविमानान्युपसर्पन्ति ।

 अर्जुनः--(सावज्ञं विहस्य ) किं मां लोभयति वयस्पः ? ।

मां वा रिपुं वा युधि दीर्घसुप्समेताः समेप्यन्ति यदा ग्रहीतुम् ।
विमानयानं सुरखन्दरीणां द्दष्ट्वा तदाऽहं भविता ह्टप्टः ॥ ११ ॥

( नेपय्ये )

लाअण्णलहरिपिहिदं अगें तणुअत्तणं वहन्तस्स ।
जमणियमदूमिदस्सवि पिच्छह चगत्तणं मुणिणो ॥ १२ ॥


१ लावष्यलहरीपिहित्तमङ्गे तनुत्वं चद्दतः ।
यमनियमदूतस्यापि पश्यत घङ्गत्वं मुनेः ॥ १२ ॥