पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२३
हास्यचूडामणिः प्रहसनम्


 कपठ०--{ सानुकम्पमिव ) मोग्ग्गरअ ! मोग्गरअ ! एहि एहि दाव पाविदे सत्र्वस्से मृयिट्वं मइरामहसवो माणइदच्वो[१] । ( इति हस्ते ग्रहीत्वा परिक्रामति )

 चेटः-'( समन्तादवलोक्य ) अहो वसन्तावआरमंडिदस्स ससिरीअत्तणं उज्जाणस्स अत्ता थेच्छघ पेच्छध[२]

मत्तो भुअंगोव्व समकस्वमेसो जं छप्पओ चुवइ एक्क्रमेङ्कं ।
तेणव्व ए॒दाओ हसन्ति वल्लीविलासिणीओ कुसुमुक्कहिं ॥ ९ ॥

 अवि अ ------

मत्ताओ रोलंवृविलासिणीओ गेअं मअरद्धअस्स ।
तं चैअ चित्ताणिलचालिदाओ णच्चन्ति वल्लीओ लअल्कमेण ।

[३]

 कपट०-( निश्चस्य ) मुग्गरअ ! ण मे दुक्खत्तहिअआए पडिहाद्द वसन्तो[४]

 चेटः-पा केवलं तुज्झ , (अङ्गुल्या निर्दिशन् ) एदाए वि[५] ॥ तहा अ--

एसा रोलंवसुण्णदाए तुन्हिका कुसुमभूसणुम्मुक्का ।
लविखज्वइ कुंदलाआ मुसिञ्अव्व वसन्तचोरेण ॥ १० ॥

 कपट०-मुग्गरअ ! गच्छ दाव णिारूवेहि इमम्मि मढम्मि किं कुणन्तो सो भअओ चिट्टदि । अहं उण इहय्येव चिट्टिस्सं[६]


  1. मुद्ररक मुद्ररक ! एहि एहि तावट्प्रापिते सर्वम्वे भूयिष्ट मदिरामहोत्सवो मानयितव्यः ।
  2. अहो वसन्तावतारमण्डितस्य सश्रीन्त्वमुद्यानस्य । अम्ब !प्रेक्षस्व प्रेक्षस्व ।

    मच्तो भुजङ्ग इव समक्षमेप यत् पट्रपदश्चुम्बति एकमेम्रम् ।
    तेनेव एता हसन्ति वहीविलासिन्य कुसुमोत्करैः ॥ ९ ॥

  3. अपि च--

    मत्ता रोलम्वविलासिन्य गायन्ति गेयं मकरघ्जस्य ।
    तंञ्चेव चिन्यानिलचालित नृत्यन्ति बल्लयः लयक्रमेण ॥
     ।

  4. मुद्भरक ! न मे दुखार्तद्व्दयाया प्रतिभाति वसन्त ।
  5. न केवलं तव, अस्या अपि ।  तया च--

    एपा रोलम्वशून्यतया तृण्णीका कुसुमभूपणोन्मुक्ता ।
    लक्ष्यते कुन्दलता मुपितेव वसन्तचौरेण ॥

  6. मुद्ररक! गच्छ तावन्निरूपय अस्मिन्मठे किं कुर्वन् स भगवान् तिष्टति । अहं पुनरिहैव स्थास्ये।