पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२७
हास्यचूट्टामणिः प्रहप्तनम्


किं घाग्भिर्निकपो हि नः फलमिति स्याद्गूढगर्वग्रहः
 प्रश्नेष्यूविलड्छुक्तृरं विरचयेन्न व्याहरेन्निर्णय॒मूर् ।
सिद्धं कार्यमवेक्ष्य निश्चितमिदं पूर्वं मयासीदिति॒
 स्फारं स्फारमुदीरयेदुपचरेत्कञ्चिन्सृपा साक्षिणम् ॥ १८ ॥

 अपि च-

चिन्ताञ्चुम्यितचेतसा न रचितः प्रश्नः प्रशस्तस्त्यपा
 नृनं सम्यगुपक्ष्रुतिर्न भवता ज्ञाता ग्रहोनुं तदा ।
त्वद्दीपेण फले भ्रमोऽयमभवद्विद्या हि नः केवली
 कल्पान्तेऽपि न कम्पते जनमिति प्रत्याययेद्धञ्चितम् ॥ १९ ॥

 शिष्यः-उअज्झाअ ! फुडं किंपि भोदि[१]

 ज्ञान०-(नेपथ्याभिमुस्समक्लोक्य साशङ्कम् ) मूर्ख ! तिष्ठ तिष्ठ एकपुरुपानुचरा महिला काचिदितोऽभिवर्त्तते ।

( ततः प्रविशति कपटकेलिर्मुद्ररकश्च )

 मुद्गरकः-अत्ता ! सृट्ठु खु पाणगोट्ठीजोग्गं ठोणं[२]

 कपट०--( सक्रोधम्) एहि दाव तुन्हि[३]क्को।

 भवतु प्रगल्भामहे तायत् । ( प्रक्राशम्) कौण्डिन्य !

व्रह्मेवाहं मरणमथवा जीवितं वेद्मि जन्तोः
 स्यामीवाहं परह्टतघनं क्ष्मातलादुद्धरामि ।
लोकस्याहं सकलचरितान्घन्तरात्मेव जाने
 चौरैर्लुप्तं स्ययमिव घृतं वस्त्चहं प्रापयामि ॥ २० ॥

 कपट०--(थुत्वा सहर्पेम्) मुग्गरअ ! आअण्णअ आअण्णअ भअवदो वअणामयं । एहि तुरिदम्[४] । ( इत्युपसर्पतः )

 कपट०--भअवं ! पणमामि [५]


  1. उपाध्याय ! स्फुदं किमपि भवति !
  2. अम्ब ! प्तुप्रु स्वठु पानगोष्ठीयोग्यं स्यानम् ।
  3. एहि तावत्तूष्णीकः ।
  4. मुदरक ! मुद्भरक ! आफर्णय भगवतो वचनामृतम् । एहि त्वरितम्
  5. भगवन् प्रणमामि ।