पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३४
वत्सराजप्रणीतरुपकसंग्रहे


पि करकमलकलिदं यअणपरिउंवणाविलं व णीसहं पिव किलम्मदि तंवोलं । ता को एस पसंतावआरपहरिसावसरम्मि दे हिअअक्खेओ ।

 मदनसुन्दरी-(अनाकर्णितफैन दीर्घमुष्णं च निःश्वस्य संस्कृवमाश्रित्य)

भुञ्जनाः सहकारकोरकविपं प्राणन्ति पुष्पन्धयाः
 कण्ठः कोकिलयोपितां नभकुहशब्दाग्निना दह्यते।
श्रीखण्डानिलकालकूटपवनैर्मूर्च्छन्ति नैता लता
 धिडभृत्योरसमर्थतां स्मरशरैर्विद्धापि जीवाम्यहम् ॥ ३ ॥

 ज्ञान-कौण्डिन्य! किमस्माकमिह निस्सद्गानाम् ? । तदेहि गच्छावः ।

 कौण्डिन्यः--उअज्झाअ ! चिट्ट चिट्ठ । तुह दुरज्झअणदूमिदा सीअलाअन्ति कण्णा एदाणं महुरालावेहि[१]

 ज्ञान०-(स्वगतम् ) ममापि । (प्रकाशम् ) कौण्डिन्य ! चित्रकरवेश्यालापलालसो यध्ययनादुद्विजसे ।

(चेटी मट्टिनीत्यादि पुनः पठति । मदनसुन्दरी तथैव चिन्तां नाटयति)

 चेटी-(हस्ते गृहीत्वा ) भट्टिणि मअणसुंदरि! किं उण तुमं अमंगलं वाहरसि ण पडिच्छसि णेवच्छलच्छिं ? । किं एआरिसय्येव कलाकरंअं पेच्छिहिसि[२]

 मदन०-(चमत्कृत्य सहर्षम् ) सहि ! कहिं सो जूदअरो[३]

 चेटी-भट्टिणि ! सो खु णिज्जिदसमलजूदअरविणो मयणुज्जाणे तए सह पाणगोट्ठीमहूसवं माणइस्सदि । सोवि तए पेसिदो आदरणकरंडओ वारिसोप्येव अत्ताए कबडकेलीए पासं पेसिदोत्ति मह मअणुजाणवालेण साहिदं [४]


ता नवमलिका । एतदपि करकमलकलितं वदनपरिचुम्मनाविलमिव मिःसहमिव क्ठाम्यति ताम्बूलम्। तत्क एर वसन्तावतारप्रहर्यावसरे ते हृदयक्षोमः ?

  1. उपाध्याय ! विष्ठ विष्ठ । तव दुरघ्ययनद्वनौ शीतलायतः कर्णौ एतयोः मधुरालापैः ।
  2. मट्टिनि मदनसुन्दरि ! किं पुनस्त्वमङ्गलं व्याहरसि ?, न प्रतीच्छसि नेपथ्यलक्ष्मीम् । किमेतादृश्येव कलाकरण्डकं प्रेक्षिष्यसे ?।
  3. ससि! कुत्र स घूतकरः? ।
  4. भट्टिनि ! स स निर्जितसकलगूतनकरदविणो मदनोद्याने त्वया सह पानगोष्ठीमहोत्सपं मानयिष्यति । सोऽपि त्वपा प्रेवित आमरण करण्डकः अम्बायाः कपटकेस्याः पार्क्ष्वे प्रेपित इति मन मदनोघानपालेन श्रावितम् ।