पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४८
वन्मराजप्रणीतरूपफसङ्ग्रहे


( उभा तथा कुरुत. )

 ज्ञान०-सह कलाकरण्डकेन प्रमोदन्तां प्रमोदन्तां भवन्तः सर्वेऽपि । वत्स कलाकरण्डक ! न कश्चिदिहापराध्यति | अनयोर्निधानदर्शनोत्सुकयोरर्थे यन्नयनाञ्जनं समानीतं तद्धमेणान्यदेव तीव्रं किमपि संवृत्तम् ।

 कलकरण्डकः-( सप्रश्रयम् ) किमुच्यते ? । न ग्वलु प्रमादतोऽपि पंरिभवन्ति विपदो जगद्गुरुम् ।

 ज्ञान०-वत्स कलाकरण्डक । अपि निर्जिता धूतक्फाराः। पूर्णास्ते मनोरधा: ।

 कलाकरण्डकः-- ( सहर्पे सप्रश्रयम् ) भगवन्! किमुच्यते ? । नास्त्यसाध्यं किमपि मे भुवने भवदनुकम्पासनाथस्य ।

 मुद्ररकः-( सद्दर्पौत्मुक्यम्) णाह कलाकरण्टअ ! एसा ,दे अत्ता एस दे गुरु एस दे परिअणो जं णिरावदों जाओ त्ता एध महसवं माणेम्ह[१]

 ज्ञान०-वत्स ! कलाफरण्टक ! ब्रूहि किं ते भूयः प्रियमुपकरोमि? ।

 कलाकरण्डकः-( सद्दपै सप्रश्रयम् )

 अजय्यास्ते घूते सफलकिनवाः किन्न विजिताः
  प्रिया प्राणप्रापा किमु न घटिता चन्द्रयदना ।
 विपव्दाद्धैः पारं किमु मम न यातः परिजनः
  कृतार्धं कृत्वा मां किमसि भगयन् ! दित्सुरपरम् ॥ १३ ॥

तथापीदमस्तु-
 अवनिमवनिपालाः पालयन्तु प्रफामं
  विदधतु शुभवृष्टिं दत्तमोदाः पयोदाः ।
 भवतु भवतु लोफः शोफयैदेशिफात्मा
  रजनिरमणलेग्वाशेग्वरयानघन्यः ॥ १४ ॥

कृनिरिपं महाराजक्ष्रीपरर्म्हिदेवस्यामात्यम्य महाकवेः क्ष्रीवम्मराजस्य । हास्यचृद्धामणिनमकं प्रहमनं समाप्तम् ।



  1. नाय xxxxxx ! णा ते अम्या एप ते गुरुः एप ते परिजनो यग्निरापदो जाद । एदेत म्त्ग्दोत्मां मानपाम ।