पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५६
वत्सराजप्रणीतरूपकसद्भहे ।


  रणरणअदुव्यलाए अहिअं अह होइ अच्छरिअं ॥ ९ ॥

 लक्ष्मीः--एघ वअंसिआओ एध । उच्चिणीअन्ति कुसुमाइं[१]

( सर्वा पुष्पावचयं नाटयन्ति )

 लक्ष्र्मीः-( सहर्पाश्चर्यम् )

मालाहिं छम्मासिअमोत्तिआणं केणावि वल्लीओ विहृसिदाओ ।
एतारिसं किं इघ विहुमाणं दीहत्तणं दीसदि पाअवेसु[२] ॥ १० ॥

( धृतिलज्जे इतरेतरमुखावलोफनस्मितं नाटयतः )

 लक्ष्मीः-( साशङ्कम् ) सहोओ ! किं इध हसीअदि[३]

 लजा-पिअसहि ! अणहिण्णा खु तुमं हसीअसि । ण एदाओ मोतिअमालिआओ, विअइल्लफुल्लाएइं ।एदाइं कंकेल्लिकुंस्ठमाइं ण विहुमदलाइं[४]

 लक्ष्मीः--( सविलक्षं विहस्य ) ता एदाइंय्येव उच्चिणोम्ह[५]

( तया कुर्वन्ति )

 लक्ष्मीः-( भ्रमरवाधं रूपयन्ती ससम्भ्रमम्) सहोओ ! के एदे लटुअलहुआ पक्खिसावा जन्ता उड्डेन्ति[६] ? ।

 धृतिः----- ( विहस्य ) पिअसहि लच्छि[७] !

तुह मुहपरिमलरसिआ भसला ण रमन्ति पेच्छ कुसुमेसु ।
उण्होण्हसासलहरीसंतावकरंविदा भन्ति ॥ ११ ॥


 रणरणकदुर्वलाया अविकमय भवति आक्ष्चर्यम् ॥

  1. एत वयस्या ! एत ! उच्चीयन्ते कुसुमानि ।
  2. मालाभिः पाण्मसिकमासिकमौक्तिकानां केनापि वहयः विभूपिताः ।
    एताहशं किमत्र विद्रुमाणां दीर्घत्वं द्दश्यते पादपेपु ॥
  3. सरत्र्यः ! किमत्र हस्यते? ।
  4. प्रियसखि ! अनभिज्ञा खलु त्वं हस्यसे । न एताः मोक्त्तिकमालाः विचकिलकुसुमानि एतानि कंकेलिकुप्तुमानि न विद्रुमदलानि ।
  5. तदेतान्येवोच्चिनुमः ।
  6. सख्यः ! के एते लघुकलघुका पक्षिशावकाः यान्त उईीयन्ते !
  7. प्रियसखि लक्ष्मि !

    तव मुखपरिमलरसिफा भसला न रमन्ते कुसुमेपु ।
    प्रेक्षस्व उण्णोष्णश्वासहरीसन्तापकरम्विता भान्ति ॥