पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१६५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५८
वसराजप्रणीतरूपफसङ्ग्रहे


 लज्जा-(विलोक्य सहर्यम्) साहु साहु किं भण्णइ पोमञ्अस्स । जहा पोमओ दव्वाणं णिही तहा सुहाणं तुमं णिही[१]

 लक्ष्मीः--(सप्रसादस्मितं पद्मकमवलोक्य सहर्पेचिनपटमवलोकयन्ती स्वागवं साश्चर्यम्) अहो रूवं अहो रूवं ! ठाणे महामुणिणो एदं पुरिसोत्तमं अणिम्मिदं वाहरन्ति णहु णहु एआरिसं रूचं केणावि णिम्मीज्मदि । ( सोत्कप्ठम् ) हिभअ ! दिट्टिआ वडतुसि । कुसुमिदो दाव देवीए कच्चाअणीए पसाअपाअवो संपइ उण आलेक्खदंशणपुण्णादोहदेणं य्येव फलिस्स्सदि[२]

 पझ०-देवि लच्छि ! किं विलंवीअदि ? । एसो खुयु चित्तवडो गगादेवीए पेसिदो पुज्जीअदु । जणद्दणपूआएय्येय जणद्दणो पावीअदि । किं सुन्नहिअआ तुमं ? । अहं खुटु तएय्येय गंगादेवीए पादवंदणं काउं पेसिदो[३]

 लूज्जा-पिअसहि ! सोहणं मन्तेदि पोमओ ' पुज्जीअदु चित्तलिहिओ महुमहो[४]

 लक्षमीः-- ( सलन्वं धृतिमुखमवलोक्म्य सगद्रदम् ) अप्पेहि पूओवअरणाइं[५]

(धृतिस्तया करोति लक्ष्मीः। पृजां नाटयति)

 लज्ज्ञा-( सपरिहासस्मितम् )

कुसुमंजलिसंघडणा वेविरहत्थाए कह णु संपडइ ।
गग्गिरगिरा अ मन्तो समग्गवपणो कर्ह होइ[६] ॥ १३ ॥


  1. साधु साधु किं भण्यते पद्मफस्य । पद्मकः द्रव्याणां निधिः तया सुखानां त्वं निधिः
  2. अहो रूपम् अहो रूपम्! । स्थाने महामुनयः पुरुपोत्तममनिर्मितं व्याहरन्ति । न खलु न खलु एतादृशं रूपं केनापि निर्मीयते । हृदय ! दिष्टया वर्धसे । कुसुमितो देव्याः कात्यायन्याः प्रसादपादपः सम्प्रति पुनः आलेख्यदर्शनपूर्णदोहदेनैव फलिप्यति ।
  3. देवि लक्ष्मि ! किं विलरच्यते? । एप खलु चिन्नपटो गङ्गग्देव्या प्रेपितः पूज्यताम् । जनार्दनपूजयैव जनार्दनः प्राप्यते । किं शून्यहृदया त्वम् ? । अहं खलु तया एव गङ्गादेव्या यादवन्दनं कर्तु प्रेपितः ।
  4. प्रियसखि ! शोभनं मन्त्रयति पझकः । पूज्यता चित्रलिखितो मघुमथनः ।
  5. अर्पय पूजोपकरणानि ।
  6. कुसुमञ्जलिसङ्गटना वेपमानहस्तायाः कयं नु सम्प्रामोति ।
    गद्गदगिरा च मन्त्रः समग्रवर्णः कथं मवति ॥