पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६०
घत्सराजप्रणौतरूपकसङ्ग्रहे

 लज्जा--(ससम्भ्रमम्) णाअराअ ! एहि एहि[१] ।( हस्ती सद्दसीपसर्पति )

( सर्वाः समारुहा समुद्रप्रवेशं नाटयन्ति )

 पझ०-( स्वगतम् ) अये ! महोअहिमहणवुत्तन्तं गंगादेवीकधिदं ण दाव णिवेदइस्सं । सुट्ठु विहला भविस्सदि भट्टिदारिआ । वरं इघध्येव एदं परूवअन्तो चिट्टामि [२]। ( इति तथा तिप्ठति )

( नेपथ्ये )

मधुरिपुरेप स्फुरदुरुकामः सह सुरदैत्पैर्जलधिमुपेतः!
तुङ्गक्षृङ्गसमूहैर्मीलिताम्बरमुपैति मथनोद्यमहेतोर्मन्दरो मिरिराजः ॥१७॥

 पझ०-( सहर्पम् ) अनिष्टमध्पेऽप्यद्य सम्भविप्यति गोविन्दसन्दर्शनं भर्तृदरिकायाः । तदहं त्यरितयुपसर्पामि जलधिमध्यय् । (इति जलधिप्रवेशामभिनीय निप्क्रान्तः )

( ततः प्रविशति व्योमयानेन महेन्द्रादिसुरासुरपरिवारो वामुदेवः )

 वासुदेवः-( सहर्यकौतुत्र्कम्) अयि सुरपते ! पश्य--

  व्योमाङ्गणादवतरत्र्निदशासुरौघ-
   च्छायाजिघृक्षुमकरोत्कघूर्णिताम्बुः ।
  अप्यत्र दूरतरवर्त्तिनि मन्दराद्रा -
   वुन्मथ्यमान इव राजति सिन्धुराजः ॥ १८ ॥

 तद्धद्रयमवतोर्य वेलावने प्रतीक्षामहे यायदायान्ति व्रह्ममहेशादयःसर्वेऽपि देवाः सर्वेऽपि चासुराः स च गिरिर्मन्दरः । ( इति वेलावनमध्यास्ते )

 वृदृस्पतिः-(समन्तादवलोक्य साक्ष्चर्य सभयम्)

  अहो वृद्धिर्वार्द्धेत्तदिह हृदयं क्षुभ्यति परं
   दुरन्तोऽयं मन्थः प्रसभमुपहासाय भविता ।
  विघाया॒त्र स्नानं सपदि सदूनं यात विबुघाः
   प्रमोदो यादोभ्यः प्रभवति न चेत्कोपि विपमः ॥ १९ ॥


  1. नागराज ! एहि एहि ।
  2. अये महोदधिमयनवृतान्तं गङ्गादेवीकथितं न तावन्निवेदयिप्ये ! सुष्ठु विहूला भविप्यति भर्नृदारिका । वरमत्रैव एतत्प्ररूपयंस्तिष्ठाभि ।