पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६२
वत्सराजप्रणीत्तरूपफसङ्ग्रहे

 वृह०-(स्वगतं सद्दर्पम्) अये ! अनध्यवसायोत्तयैच मे सुदृढं संवृत्तं सुरकार्ये, यदेवमयं भगवान्मुकुन्दः प्रतिज्ञातवान् । तदेवं तावत् । ( प्रकाशम्)

पाथोनिधिर्मधित एय समीहितानि
सिद्धानि तानि मधुसूदननिर्जराणाम् ।
दुप्प्रापमेतदधिगम्य वचस्त्वदोयं
पीयूपमप्यतनु सम्प्रति पीतमेव ॥ २६ ॥

 इन्द्रः-(सप्रश्रयम् )

पादोदकं तव जनार्द्दन ! जाह्नवी या
 तत्तोयपूर्णजलधेर्मथनं कियत्ते ।
आज्ञाकरैस्त्रिदशदानघमन्दराद्यै-
 राडम्चरव्यतिकरोऽपमहो विनोदः ॥ २७ ॥

 वासु०-( ऊचंमवलोम्य ) अयि सहस्रेक्षय ! दृश्यतामयमायात्येव कमलासनः । तधाहि-

दुग्घाम्वुथेर्दुग्धमदः पिपासुः
 पैतामहोऽयं तरलो मरालः ।
अप्रेयैमाणोऽपि पितामहेन
 विहङ्गराजाधिकमभ्युपैति ॥ २८ ॥

 इन्द्रः-(सफौतुफमूर्ध्वमवओन्य ) कथमयं भगवान्महेशोऽपि समायाति वेगेन ! । अदृष्टपूर्वं महदेतत्कुतूहलम् ! देवदेवोऽपि तरलायन एव ।

 कृष्णः-महेन्द्र ! मैवम्-

क्रीडन्तु कोमलपराक्रमसन्निवेशैः
 स्वर्गेसदः सुठुरपतेः प्र॒थुकामचाराः ।
अत्याहिते परिपतत्यथ दैययोगा-
 द्देवोऽयमेव शरणं करिकृत्तिवासाः ॥ २९ ॥

( ततः प्रविशति महेशो मह्मा च )

 ब्रह्मा-( सरभसमुपसृत्य )

उद्यमं कुरु गोविन्द ! पृर्णकामो भवाचिरात् !
फलितोद्यमखेदानां विश्रामो मण्डनायते ॥ ३० ॥