पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
किरातार्जुनीयव्यायौगः


 महेन्द्रः---(स्वगतं साशङ्कम्) कथं मां तातेति वत्सो व्याजहार । न खल्वनेन तपःसमुद्भूलातीन्द्रियज्ञानेनविदितोऽस्मि । भवत्वहमपि सन्दिग्घेनैव व्याहरामि (प्रकाशम्)वत्स ! किंमद्यापि ते मोहमलीम्सं मानसम् । मुञ्चमुञ्चदुरध्यवसायम् । पश्य पश्य न खलु त्वदनहतैर्वैरिभिर्न मर्तव्यम् । न च त्वया निहतवैरिणा न मर्त्तव्यम् । नहि कवलितमूयिकेण विडालेन न म्रियते । न च वञ्चितविडालकवलनापायैर्मूपकैर्न त्रियते ' तदेवं साधारणकृनान्तव्यापदामुपहसनीयोऽयं दुर्व्यापारः । तदत्रभवते महोदय एव स्वदताम् ।

 अर्जुनः-( सानुतापम्) तात ! अननुभूतपराभवाभिपङ्गोऽसि । किमुच्यते? । तदत्रभवन्तं विशपपामि । अनतिक्रमणीयवचनोऽसि । नैवं पुनः पुनर्व्याहर ।

उत्कृत्यूायस॒सूायकेन समरे दर्पोद्धतान्विद्विप-
 स्तद्रिम्वं दिवसेश्वरस्य सद्दस्सू भित्त्वात्मना पत्रिणा ।
मुक्त्तिर्या समवाप्यते भवतु नः सैव प्रमोदास्पदं
 कर्मज्ञानसमुञ्चयोपजनितां द्वरे नमस्यामि ताम् ॥ २० ॥

 महेन्द्रः-- (स्वगतं सहर्पम् ) अहो ! वीररसैकग्रहिलता वत्सस्य । अहो ! स्थिरवैरता । दिप्ठवा निप्पन्नमेव भुवो भारावतरणम् । तथाहि ---

मुरारिमारुतफीतो घनस्त्रयघनञ्जयः ।
गुरूनपि द्विपद्वंशानशेपानेप धक्ष्यति ॥ २१ ॥

 तदहमिदानीं प्रकटीभवामि समाश्वासनाय वत्सस्य ।

(इति तया करोति )

 अर्जुनः--(विलोक्य साश्वर्य सहूर्पम्) कथमयं सहस्त्रनपनो नयनोत्सवाय संवृत्तः । तदिदानीं सविशेपं प्रणमामि । (इत्युपमृत्य पदयोः पनति )

 महेन्द्रः-( उत्थाप्य शिरसि समाघ्राय) वत्स ।

अस्त्राक्षीच्चतुराननः स भगवान्पत्पूर्वमम्भः क्रमा -
 द्देवो दानवसृदनः प्रतिकलं यल्पालयाञ्चक्रिवान् ।
तद्विश्वं सहसैय तौ च दलयन्कल्पान्तकालोद्धत-
 व्यापारः परमेश्वरः प्रहरतु प्रस्यर्थिनस्ताघफान् ॥ २२ ॥