पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७४
वत्सराञ्जप्रणीतरूपफसङ्ग्रहे


 इन्द्रः-(साश्चर्यम् ) कृप्ण ! कृप्ण! पश्य पश्य उपनिधानकुम्ग्तं किञ्चिदपरं विनिर्गच्छति । ( क्षणं निरूप्य सहर्पाक्ष्चर्यम् )

कुम्भोऽयमम्भोनिधिपूरमध्पा-
 दत्यद्भुतः कोऽप्युदयांत्रभूव ।
असंस्तुतं किञ्चिदुदयन्ति
 यद्भन्धयाहाः परमप्रमोदम् ॥ ६३ ॥

 कृप्णः-( सद्दर्पे स्पगतम् ) नृनमनेन पीयूपकुम्भेन भयितव्यं, यद्स्प सन्दर्शनादेव ममाप्यन्तरात्म्मा प्रहर्पव्याकुलतामुपैति । ( प्रकाशं सद्दर्पम् ) महेश! महेश ! दिष्टवा वर्द्धसे पोयूपसमागमेन । निघानकुम्भा अप्पमी समागताः ।

 महेशः-( सद्दर्पे ससम्भ्रमम्) कृप्ण ! कृप्ण ! अवहितेनात्र भवता भवितव्यम् । स्वयमेव सन्भाययन्तु वेलावनं निघानकुम्भा । आहय समर्पय हुतमुजः पीयूपकुम्भम् ।

 कृष्णः--( सद्दर्पमुघै:फारम्) पायनशिरोमणे पावक ! एघ्येहि ।

 वलिः-(ससग्भ्रममिप ) सखे कुजम्भ ! स्ययमेव देवदेवो जनार्दनः पायफमाह्वपते । तत्त्वं गत्वा समानय वेलावनात्पावफम् । (इति काक्षेण यीक्षने )

 कुजम्भः-( सद्दसा निर्गत्य पावपचेपः प्रविश्य सप्रश्रयम् ) क्रिमादिशति देयदेचः केशयः ? ।

 कृप्णः-( मद्दर्पम् ) सखे शोचिःकेश ! मुग्पमसि सर्वेपां, मुग्प्योऽसि सर्वेपु, तद्गृहाण पीयूपफुम्भम् । ( फुजम्भं प्रतीन्छति )

 कृष्णः--(प्तोपहाममिइ ) सखेशिष्विन् ! किं पुनत्नवं मन्दतेजाः संघृत्तः? ।

 कुजम्भः-( सप्रश्रयम् )फिमस्मदादीनांत्यत्समीपेऽपि तेजः समुदीयते? ! ( इति निप्फामति )

 वलिः--( स्वगवं सद्दर्पम् ) साघु साघु समर्धितं फुजम्भेन ।

 वासु०-( महर्पोमाहम् ) अयि दानपाः ! कृनकृत्पाः मंपृत्ताःस्मस्तदिदानीमुद्दामरभसाः सहस्त्रमुणवलेन चलयन मन्धाचलम् ।

( सर्ये तया गुर्पन्ति )