पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५
क्रिरातार्जुनीयव्यायोगः


 हरकिरातः--{ ताक्षेपं पार्थमुद्दिश्य) रे रे उअसप्प उअसप्प ।

जं दुल्लहूं दुक्करदुक्करेहिं तवेहि वि॒त्थारृिदताणवेहिं ॥ .
मुणिद ! तत्ते कअकम्मणासं घाणेण ! णिव्वाणमहं दइस्सं ॥ ४१ ॥

 अर्जुनः-( सोपहास॒म्)

आ प्रत्यूपप्रदीपं विपिनविहरणैरामिपाहारकारः
 प्रालेयस्यन्दकल्र्प परिपिवसि मुहुनै[१]र्झरं स्वच्छमम्भः ॥
धिक्त्वां धिक्त्वां किरात ! क्षिपसि किमु पदं वर्त्मनि क्षत्रियाणां
 प्राणाप्रेमानपेक्षो नहि नहि भवति त्वादृशामेप योग्यः ॥ ४२ ॥

 हरकिरातः-( रवगतं साशङ्कमू ) अये ! एकः पार्थः, प्रभृता किरातानीकिनी | तत्प्रकारान्तरेणास्य करोमि जीवरक्षाम् । ( प्रकाशम्) अयि मुणिवीर! ण् सुदाई मए तुह'भणिदाहं किराद्कलऊलेण । ता वारेमि दाव एदे । रे रे चपला किरादा ! एसो किं वीरधम्मो जं तुम्हे गणणावाहिरा, एसो अ एक्को मुणिवीरो । ता ओसक्कघ ओसक्कघ[२]

 अर्जुनः-( सोल्लुण्ठम् ) अयि किरातवीर ! दत्तं तावत्त्वया वैरफलम् । यतः

तपःप्रसङ्गाद्भतसङ्गराणामुपोपितानां मम सायकानाम् ।
किरातरचैक्त्तै”****ग्रसुपस्थिता किं क्रियते सुतुच्छा ॥ ४३ ॥

 सिद्धा०-(सप्तम्भ्रमम् ) पार्थ ! पार्थ ! कर्थ वर्पन्त्येव त्वयि शरासारमवधीरितनिजाधीश्शासनाः किरताधमाः ।

( अर्जुनः बाणमोक्षं नाटयति )

 सिद्धा०-(सद्दर्षाश्चयैम्) अयि वीरशिरोमणे ! पश्प ! पश्य ! निजवाणवेगावैभवस्य फलम् ।

साटोर्प श्रवणान्त""""""""कृप्य मौर्वाँलतां
 ये मुत्ता रिपुभिः प्रदीपिलदिशः प्रारब्धघोरारवाः ।


  1. रेरे उपसर्प उपसर्प ।
    यद्दुर्ल्लभं दुष्करदुष्करैः तपोभिर्विस्तारिततानयैः ।
    मुनीन्द्र ! तत्ते कृतफर्मनाशं घाणेण निर्वाणमहं दास्ये ॥ ४१ ॥
  2. अयि मुनिवीर ! न श्रुतानि मया तव भणितानि किरातफलफलेन, तद्वारयामि तावदेतान् । रे रे चपलाः किराताः ! एप किं वीरधर्मः यघूये गणनावाह्या, एप च एकःमुनिवीरः । तदुपसरत अपसरत ।